SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण ) १६७० डपुण् (डम्प्) संघाते । १६७१ डिपुण् (डिम्प्) संघाते । १ डिडम्पयिषति तः न्ति, सि थः थ, डिडम्पयिषामि वः मः । २ डिडम्पयिषेत् ताम् युः तम् त, यम् व म। ३ डिडम्पयिषतु /तात् ताम् न्तु तात् तम् त, डिडम्पयिषानि व मा ४ अडिडम्पयिषत् ताम् न् : तम् त, म् अडिडम्पयिषाव म। ५ अडिडम्पयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ डिडम्पयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, डिडम्पयिषाञ्चकार डिडम्पयिषामास । ७ डिडम्पयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ डिडम्पयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ डिडम्पयिषिष्यति तः न्ति, सि थः थ, डिडम्पयिषिष्यामि वः मः । (अडिडम्पयिषिष्याव म। १० अडिडम्पयिषिष्यत् ताम् न्, : तम् त म १६७२ शुर्पण् (शुप्) माने । १ शुशूर्पयिषति तः न्ति, सि थः थ, शुशूर्पयिषामि वः मः । २ शुशूर्पयिषेत् ताम् यु:, : तम् त, यम् व म । ३ शुशूर्पयिषतु /तात् ताम् न्तु : तात् तम् त, शुशूर्पयिषानि व म। ४ अशुशूर्पयिष त् ताम् न् : तम् त, म् अशुशूर्पयिषाव म ५ अशुशूर्पयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शुशूर्पयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, शुशूर्पयिषाञ्चकार शुशूर्पयिषाम्बभूव । ७ शुशूर्पयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शुशूर्पयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शुशूर्पयिषिष्यति तः न्ति, सि थः थ, शुशूर्पयिषिष्यामि वः मः । (अशुशूर्पयिषिष्याव म १० अशुशूर्पयिषिष्यत् ताम् न् : तम् तम १६७३ शुल्बण् (शुल्ब् ) सर्जने च । १ शुशुल्बयिषति तः न्ति, सि थः थ, शुशुल्बयिषामि वः मः । Jain Education International 387 २ शुशुल्बयिषेत् ताम् यु:, : तम् त, यम् व म । ३ शुशुल्बयिषतु/तात् ताम् न्तु तात् तम् त, शुशुल्बयिषानि व म। ४ अशुशुल्बयिष त् ताम् न् : तम् त, म् अशुशुल्बयिषाव म । ५ अशुशुल्बयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शुशुल्बयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, शुशुल्बयिषाञ्चकार शुशुल्बयिषाम्बभूव । ७ शुशुल्बयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शुशुल्बयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शुशुल्बयिषिष्यति तः न्ति, सि थः थ, शुशुल्वयिषिष्यामि वः मः । (अशुशुल्बयिषिष्याव म १० अशुशुल्बयिषिष्यत् ताम् न् : तम् तम १६७४ डबुण् (डम्ब्) क्षेपे । १ डिडम्बयिषति तः न्ति, सि थः थ, डिडम्बयिषामि वः मः । २ डिडम्बयिषेत् ताम् यु:, : तम् त, यम् व म ३ डिडम्बयिषतु /तात् ताम् न्तु : तात् तम् त, डिडम्बयिषानि व म। ४ अडिडम्बयिषत् ताम् न् : तम् त, म् अडिडम्बयिषाव म । ५ अडिडम्बयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ डिडम्बयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, डिडम्बयिषाञ्चकार डिडम्बयिषामास । ७ डिडम्बयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ डिडम्बयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ डिडम्बयिषिष्यति तः न्ति, सि थः थ, डिडम्बयिषिष्यामि वः मः । (अडिडम्बयिषिष्याव म । १० अडिडम्बयिषिष्यत् ताम् न्, तम् त म १६७५ डिबुण् (डिम्बू) डिबुण् क्षेपे । १ डिडिम्बयिषति तः न्ति, सि थः थ, डिडिम्बयिषामि वः मः । २ डिडिम्बयिषेत् ताम् युः, : तम् त, यम् व म ३ डिडिम्बयिषतु / तात् ताम् न्तु, : तात् तम् त, डिडिम्बयिषानि व म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy