SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ 386 धातुरत्नाकर तृतीय भाग ६ चिच्छम्पयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ तुष्टूपयिषिष्यति त: न्ति, सि थः थ, तुष्टूपयिषिष्या मि वः चिच्छम्पयिषाञ्चकार चिच्छम्पयिषामास । ___ मः। (अतुष्टुपयिषिष्याव म। ७ चिच्छम्पयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अतृष्टपयिषिष्यत् ताम् न, : तम् त म ८ चिच्छम्पयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ चिच्छम्पयिषिष्यति त: न्ति, सि थः थ, चिच्छम्पयिषिष्यामि १६६८ डिपण (डिप्) क्षेपे। वःमः । (अचिच्छम्पयिषिष्याव म। १ डिडेपयिषति त: न्ति, सि थ: थ, डिडेपयिषामि वः मः। १० अचिच्छम्पयिषिष्यत् ताम् न्, : तम् त म २ डिडेपयिषेत् ताम् युः, : तम् त, यम् व म । १६६६ क्षपुण (क्षम्प) क्षान्तौ । ३ डिडेपयिषतु/तात् ताम् न्तु, : तात् तम् त, डिडेपयिषानि व १ चिक्षम्पयिषति त: न्ति, सि थः थ, चिक्षम्पयिषामि वः मः। म। २ चिक्षम्पयिषेत् ताम् युः, : तम् त, यम् व म। ४ अडिडेपयिष त् ताम् न्, : तम् त, म् अडिडेपयिषाव म। ३ चिक्षम्पयिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्षम्पयिषानि | ५ अडिडेपयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व म। षिष्म। ४ अचिक्षम्पयिषत् ताम् न्, : तम् त, म् अचिक्षम्पयिषाव म। | ६ डिडेपयिषामास सतु सः, सिथ सथः स, स सिव सिम, ५ अचिक्षम्पयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् डिडेपयिषाञ्चकार डिडेपयिषाम्बभूव। पिष्व षिष्म। ७ डिडेपयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिक्षम्पयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ डिडेपयिषिता"रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। चिक्षम्पयिषाञ्चकार चिक्षम्पयिषामास । ९ डिडेपयिषिष्यति त: न्ति, सि थः थ, डिडेपयिषिष्यामि वः ७ चिक्षम्पयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अडिडेपयिषिष्याव म। ८ चिक्षम्पयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अडिडेपयिषिष्यत् ताम् न्, : तम् त म ९ चिक्षम्पयिषिष्यति त: न्ति, सि थः थ, चिक्षम्पयिषिष्यामि १६६९ हूपण (ह्रप्) व्यक्तायां वाचि । व: मः। (अचिक्षम्पयिषिष्याव म। १० अचिक्षम्पयिषिष्यत ताम न. : तम त म १ जिलापयिषति त: न्ति, सि थ: थ, जिलापयिषामि वः मः। १६६७ ष्टुपण (स्तूप्) समुच्छाये । २ जिलापयिषेत् ताम् युः, : तम् त, यम् व म । ३ जिलापयिषतु/तात् ताम् न्तु, : तात् तम् त, जिलापयिषानि १ तुष्टूपयिषति त: न्ति, सि थ: थ, तुष्ट्रपयिषामि वः मः।। वम। २ तुष्टूपयिषेत् ताम् युः, : तम् त, यम् व म। ४ अजिलापयिष त् ताम् न्, : तम् त, म् अजिह्लापयिषाव म। ३ तुष्टूपयिषतु/तात् ताम् न्तु, : तात् तम् त, तुष्टूपयिषानि व ५ अजिह्लापयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अतुष्ट्रपयिषत् ताम् न्, : तम् त, म् अतुष्ट्रपयिषाव म। ६ जिलापयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ५ अतुष्ट्रपयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व जिह्लापयिषाञ्चकार जिह्लापयिषाम्बभूव। षिष्म। ७ जिलापयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ तुटूपयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क, कार कर कृव, ८ जिलापयिषिता' रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। कृम तुष्टूपयिषाम्बभूव तुष्टूपयिषामास। ९ जिलापयिषिष्यति त: न्ति, सि थ: थ, जिलापयिषिष्यामि ७ तुष्ट्रपयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व: मः। (अजिह्लापयिषिष्याव म। ८ तृष्टपयिपिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अजिह्लापयिषिष्यत् ताम् न्, : तम् त म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy