SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 385 ३ विवर्धयिषतु तात् ताम् न्तु, : तात् तम् त, विवर्धयिषानि व | ५ अविबन्धयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व म। षिष्म। ४ अविवर्धयिषत् ताम् न्, : तम् तं, म् अविवर्धयिषाव म। ६ विबन्धयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अविवर्धयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | बिबन्धयिषाञ्चकार बिबन्धयिषामास । षिष्म। ७ बिबन्धयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ विवर्धयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ८ बिबन्धयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ___ विवर्धयिषाशकार विवर्धयिषामास । ९ बिबन्धयिषिष्यति त: न्ति, सि थ: थ, बिबधयिषिष्यामि वः ७ विवर्धयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अबिबधयिषिष्याव म। ८ विवर्धयिषिता'' रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अबिबन्धयिषिष्यत् ताम् न्, : तम् त म विवर्धयिषिष्यति त: न्ति, सि थः थ, विवर्धयिषिष्यामि वः __ १६६४ बधण् (बध्) संयमने । म:। (अविवर्धयिषिष्याव म। १० अविवर्धयिषिष्यत् ताम् न, : तम् त म १ बिबाधयिषति त: न्ति, सि थः थ, बिबाधयिषामि वः मः। २ बिबाधयिषेत् ताम् यः. : तम त. यम व म। १६६२ गर्धण् (ग) अभिकाङ्क्षायाम् । ३ बिबाधयिषतु/तात् ताम् न्तु, : तात् तम् त, बिबाधयिषानि १ जिगर्धयिषति त: न्ति, सि थ: थ, जिगर्धयिषामि वः मः। । व म। २ जिगर्धयिषेत् ताम् युः, : तम् त, यम् व म। | ४ अबिबाधयिषत् ताम् न्, : तम् त, म् अविबाधयिषाव म। ३ जिगर्धयिषतु/तात् ताम् न्तु, : तात् तम् त, जिगर्धयिषानि व ५ अबिबाधयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मा षिष्म। ४ अजिगर्धयिषत् ताम् न्, : तम् त, म् अजिगर्धयिषाव म। ६ बिबाधयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अजिगर्धयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ बिबाधयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जिगर्धयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ८ बिबाधयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। जिगर्धयिषाञ्चकार जिगर्धयिषामास । ९ बिबाधयिषिष्यति त: न्ति, सि थः थ, बिबाधयिषिष्यामि वः ७ जिगर्धयिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। मः। (अबिबाधयिषिष्याव म। ८ जिगर्धयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अबिबाधयिषिष्यत् ताम् न्, : तम् त म ९ जिगर्धयिषिष्यति त: न्ति, सि थः थ, जिगर्धयिषिष्यामि वः | १६६५ छपुण् (छम्प) गतौ । मः। (अजिगर्धयिषिष्याव म। १० अजिगर्धयिषिष्यत् ताम् न, : तम् तम १ चिच्छम्पयिषति त: न्ति, सि थः थ, चिच्छप्पयिषामि वः मः। १६६३ बधण् (बथ्) संयमने । २ चिच्छम्पयिषेत् ताम् युः, : तम् त, यम् व म। १ विबन्धयिषति त: न्ति, सि थः थ, बिबधयिषामि वः मः। | ३ चिच्छम्पयिषतु/तात् ताम् न्तु, : तात् तम् त, चिच्छम्पयिषानि व म। २ बिबन्धयिषेत् ताम् युः, : तम् त, यम् व मा | ४ अचिच्छम्पयिषत् ताम् न, : तम् त, म् अचिच्छम्पयिषाव ३ बिबन्धयिषतु/तात् ताम् न्तु, : तात् तम् त, विबन्धयिषानि वमा ५ अचिच्छम्पयिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् ४ अबिबधयिषत् ताम् न, : तम् त, म अबिबन्धयिषाव म। षिष्व षिष्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy