SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ 384 धातुरत्नाकर तृतीय भाग ९ चुचोदयिषिष्यति त: न्ति, सि थ: थ, चुचोदयिषिष्या मि १६५९ छर्दण् (छ) वमने । व: मः। (अचुचोदयिषिष्याव म। १ चिच्छर्दयिषति त: न्ति, सि थः थ, चिच्छर्दयिषामि वः मः। १० अचुचोदयिषिष्यत् ताम् न्, : तम् त म २ चिच्छर्दयिषेत् ताम् युः, : तम् त, यम् व म। १६५७ मिदुण् (मिन्द्) स्नेहने । ३ चिच्छर्दयिषतु/तात् ताम् न्तु, : तात् तम् त, चिच्छर्दयिषानि १ मिमन्दयिषति त: न्ति, सि थ: थ, मिमन्दयिषामि वः मः। । वमा २ मिमन्दयिषेत् ताम् युः, : तम् त, यम् व म । ४ अचिच्छर्दयिषत् ताम् न्, : तम् त, म् अचिच्छर्दयिषाव म। ३ मिमन्दयिषतु/तात् ताम् न्तु, : तात् तम् त, मिमन्दयिषानि | ५ अचिच्छर्दयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् वमा षिष्व षिष्म। ४ अपिमन्दयिष त् ताम् न्, : तम् त, म् अमिमन्दयिषाव म। । ६ चिच्छर्दयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ अमिमन्दयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | । कृव, कृम चिच्छर्दयिषाम्बभूव चिच्छर्दयिषामास। षिष्म। ७ चिच्छर्दयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ मिमन्दयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ८ चिच्छर्दयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। मिमन्दयिषाञ्चकार मिमन्दयिषाम्बभूव। ९ चिच्छर्दयिषिष्यति त: न्ति, सि थः थ, चिच्छर्दयिषिष्या मि ७ मिमन्दयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व: मः। (अचिच्छर्दयिषिष्याव म। ८ मिमन्दयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। | १० अचिच्छर्दयिषिष्यत् ताम् न्, : तम् त म ९ मिमन्दयिषिष्यति त: न्ति, सि थः थ, मिमन्दयिषिष्यामि वः १६६० बुधुण (बुध्) हिंसायाम् । मः। (अमिमन्दयिषिष्याव मा १ बुबुन्धयिषति त: न्ति, सि थ: थ, बुबुथयिषामि वः मः। १० अमिमन्दयिषिष्यत् ताम् न्, : तम् त म २ बुबुन्धयिषेत् ताम् युः, : तम् त, यम् व म। १६५८ गुर्दण् (गुर्द) निकेतने। ३ बुबुधयिषतु/तात् ताम् न्तु, : तात् तम् त, बुबुधयिषानि व मा १ जुगूर्दयिषति त: न्ति, सि थः थ, जुगूर्दयिषामि वः मः। ४ अबुबुधयिषत् ताम् न्, : तम् त, म् अबुबुन्धयिषाव म। २ जुगूर्दयिषेत् ताम् युः, : तम् त, यम् व म। ५ अबुबुन्धयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ जुगूर्दयिषतु/तात् ताम् न्तु, : तात् तम् त, जुगूर्दयिषानि व षिष्म। ६ बुबुधयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अजुगूर्दयिषत् ताम् न्, : तम् त, म् अजुगूर्दयिषाव म। कृम बुबुन्धयिषाम्बभूव बुबुधयिषामास। ५ अजुगूर्दयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ बुबुन्धयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। | ८ बुबुन्धयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ जुगूर्दयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः ऋ, कार कर कृव, ९ बुबुन्धयिषिष्यति त: न्ति, सि थ: थ, बुबुन्धयिषिष्या मि वः ____ कृम जुगूर्दयिषाम्बभूव जुगूर्दयिषामास। मः। (अबुबुन्धयिषिष्याव म। ७ जुगूर्दयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अबुबुन्धयिषिष्यत् ताम् न, : तम् त म ८ जुगर्दयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । ९ जुगूर्दयिषिष्यति त: न्ति, सि थः थ, जुगूर्दयिषिष्या मि वः १६६१ वर्धण् (वर्ध) छेदनपूरणयोः। मः। (अजुगर्दयिषिष्याव म। १ विवर्धयिषति तः न्ति, सि थः थ, विवर्धयिषामि वः मः। १० अजुगूर्दयिषिष्यत् ताम् न्, : तम् त म २ विवर्धयिषेत् ताम् युः, : तम् त, यम् व म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy