SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) ५ अशिश्राथयिपीत् षिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् पिष्व पिष्म । ६ शिश्राथयिषाञ्चकार ऋतुः क्रुः, कथं क्रथुः क्र, कार कर कृव, कृम शिश्राथयिषाम्बभूव शिश्राथयिषामास । ७ शिश्राथयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिश्राथयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्राथयिषिष्यति तः न्ति, सि थः थ, शिश्राथयिषिष्या मि वः मः । ( अशिश्राथयिषिष्याव म । १० अशिश्राथयिषिष्यत् ताम् न्, : तम् त म १६५३ पृथण् (पृथ्) प्रक्षेपणे । १ पिपर्थयिषति तः न्ति, सि थः थ, पिपर्थयिषामि वः मः । २ पिपर्थयिषेत् ताम् युः तम् त, यम् व म । ३ पिपर्थयिषतु/तात् ताम् न्तु : तात् तम् त, पिपर्थयिप्रानि व म। ४ अपिपर्थयिष त् ताम् न् : तम् त, म् अपिपर्थयिषाव म । ५ अपिपर्धयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ पिपर्थयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, पिपर्थयिषाञ्चकार पिपर्थयिषाम्बभूव । ७ पिपर्धयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ पिपर्थयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपर्थयिषिष्यति तः न्ति, सि थः थ, पिपर्थयिषिष्यामि वः म: । (अपिपर्थयिषिष्याव म । १० अपिपर्थयिषिष्यत् ताम् न्, : तम् त म १६५४ प्रथण् (प्रथ्) प्रख्याने । १ पिप्राथयिषति तः न्ति, सि थः थ, पिप्राथयिषामि वः मः । २ पिप्राथयिषेत् ताम् यु:, : तम् त, यम् व म ३ पिप्राथयिषतु /तात् ताम् न्तु, : तात् तम् त, पिप्राथयिषानि व म। ४ अपिप्राथयिषत् ताम् न् : तम् त, म् अपिप्राथयिषाव म । ५ अपिप्राथयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिप्राथयिषाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम पिप्राथयिषाम्बभूव पिप्राथयिषामास । Jain Education International ७ पिप्राथयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म । ८ पिप्राथयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिप्राथयिषिष्यति तः न्ति, सि थः थ, पिप्राथयिषिष्या मि वः मः । (अपिप्राथयिषिष्याव म । १० अपिप्राथयिषिष्यत् ताम् न् : तम् त म १६५५ छदण् (छद्) संवरणे । १ चिच्छादयिषति तः न्ति, सि थः थ, चिच्छादयिषामि वः मः । २ चिच्छादयिषेत् ताम् यु:, : तम् त, यम् व म। ३ चिच्छादयिषतु/तात् ताम् न्तु, चिच्छादयिषानि व म । ४ अचिच्छादयिषत् ताम् नू : तम् त, म् अचिच्छादयिषाव म। ५ अचिच्छादयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ चिच्छादयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिच्छादयिषाम्बभूव चिच्छादयिषामास । ७ चिच्छादयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिच्छादयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिच्छादयिषिष्यति तः न्ति, सि थः थ, चिच्छादयिषिष्या मि वः मः । (अचिच्छादयिषिष्याव म। १० अचिच्छादयिषिष्यत् ताम् न्, : तम् त म २ ३ 383 : तात् तम् त, म। १६५६ चुदण् (चुद्) संचोदने । चुचोदयिषति तः न्ति, सि थः थ, चुचोदयिषामि वः मः । चुचोदयिषेत् ताम् यु:, : तम् त, यम् व म चुचोदयिषतु / तात् ताम् न्तु : तात् तम् त, चुचोदयिषानि व ४ अचुचोदयिषत् ताम् न् : तम् त, म् अचुचोदयिषाव म । ५ अचुचोदयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुचोदयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चुचोदयिषाम्बभूव चुचोदयिषामास । ७ चुचोदयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुचोदयिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy