SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ 382 १६४८ मुस्तण् (मुस्त्) संघाते । १ मुमुस्तयिषति तः न्ति, सि थः थ, मुमुस्तयिषामि वः मः । २ मुमुस्तयिषेत् ताम् यु:, : तम् त, यम् व म। ३ मुमुस्तयिषतु /तात् ताम् न्तु, : तात् तम् त, मुमुस्तयिषानि व म। ४ अमुमुस्तयिषत् ताम् न् : तम् त, म् अमुमुस्तयिषाव म । ५ अमुमुस्तयिषीत् पिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ मुमुस्तयिषाम्बभूव वतुः वुः, विथ वधु व व विव विम, मुमुस्तयिषाञ्चकार मुमुस्तयिषामास । ७ मुमुस्तयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ भुमुस्तयिषिता" रौ सि स्थः स्थ, स्मि स्वः स्मः । ९ मुमुस्तयिषिष्यति तः न्ति, सि थः थ, मुमुस्तयिषिष्यामि वः 2, मः । (अमुमुस्तयिषिष्याव म। १० अमुमुस्तयिषिष्यत् ताम् नू, : तम् त म १६४९ तृण् (कृत्) संशब्दने । १ चिकीर्तयिषति तः न्ति, सि थः थ, चिकीर्तयिषामि वः मः । २ चिकीर्तयिषेत् ताम् यु:, : तम् त, यम् व म ३ चिकीर्तयिषतु/तात् ताम् न्तु, : तात् तम् त, चिकीर्तयिषानि व म। ४ अचिकीर्तयिषत् ताम् न् : तम् त, म् अचिकीर्तयिषाव म। ५ अचिकीर्तयिषीत् षिष्टाम् षिषुः षीः पिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ चिकीर्तयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिकीर्तयिषाम्बभूव चिकीर्तयिषामास । ७ चिकीर्तयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिकीर्तयिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकीर्तयिषिष्यति तः न्ति, सि थः थ, चिकीर्तयिषिष्या मि वः मः । (अचिकीर्तयिषिष्याव म । १० अचिकीर्तयिषिष्यत् ताम् न्, : तम् त म १६५० स्वर्तण् (स्वत्) गतौ । १ सिस्वर्तयिषति तः न्ति, सि थः थ, सिस्वर्तयिषामि वः मः । २ सिस्वर्तयिषेत् ताम् युः तम् त, यम् व म। Jain Education International धातुरत्नाकर तृतीय भाग ३ सिस्वर्तयिषतु /तात् ताम् न्तु, : तात् तम् त, सिस्वर्तयिषानि व म। ४ असिस्वर्तयिषत् ताम् न् : तम् त, म् असिस्वर्तयिषाव म । ५ असिस्वर्तयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ सिस्वर्तयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिस्वर्तयिषाञ्चकार सिस्वर्तयिषामास । ७ सिस्वर्तयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सिस्वर्तयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिस्वर्तयिषिष्यति तः न्ति, सि थः थ, सिस्वर्तयिषिष्यामि वः मः । (असिस्वर्तयिषिष्याव म। १० असिस्वर्तयिषिष्यत् ताम् न्, : तम् त म १६५१ पत्थण् (पत्थ्) गतौ । १ पिपत्थयिषति तः न्ति, सि थः थ, पिपत्थयिषामि वः मः । २ पिपत्थयिषेत् ताम् युः तम् त, यम् व म। : ३ पिपत्थयिषतु /तात् ताम् न्तु : तात् तम् त, पिपत्थयिषानि व म। ४ अपिपत्थयिषत् ताम् न् : तम् त, म् अपिपत्थयिषाव म। ५ अपिपत्थयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपत्ययिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिपत्ययिषाञ्चकार पिपत्थयिषामास । ७ पिपत्थयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपत्ययिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपत्थयिषिष्यति तः न्ति, सि थः थ, पिपत्थयिषिष्यामि वः म: । (अपिपत्थयिषिष्याव म १० अपिपत्थयिषिष्यत् ताम् न् : तम् तो म १६५२ श्रथण् (श्रथ) प्रतियत्ने । १ शिश्राथयिषति तः न्ति, सि थः थ, शिश्राथयिषामि वः मः । २ शिश्राथयिषेत् ताम् युः तम् त, यम् वम। ३ शिश्राथयिषतु /तात् ताम् न्तु : तात् तम् त, शिश्राथयिषानि व म। ४ अशिश्राथयिषत् ताम् न् : तम् त, म् अशिश्राथयिषाव म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy