SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 381 ७ शिश्राणयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चिचिन्तयिषिष्यति त: न्ति, सि थ: थ, चिचिन्तयिषिष्या मि ८ शिश्राणयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। व: मः। (अचिचिन्तयिषिष्याव म। ९ शिश्राणयिषिष्यति त: न्ति. सि थः थ. शिश्राणयिषिष्या मि | १० अचिचिन्तयिषिष्यत् ताम् न, : तम् त म व: मः। (अशिश्राणयिषिष्याव म। १६४६ पुस्तण् (पुस्त्) आदरानादरयोः। १० अशिश्राणयिषिष्यत् ताम् न्, : तम् त म १ पुपुस्तयिषति त: न्ति, सि थः थ, पुपुस्तयिषामि वः मः। १६४४ पूणण (पूण) संघाते । | २ पुपुस्तयिषेत् ताम् युः, : तम् त, यम् व म। ३ पुपुस्तयिषतु/तात् ताम् न्तु, : तात् तम् त, पुपुस्तयिषानि व १ पुपूणयिषति तः न्ति, सि थ: थ, पुपूणयिषामि वः मः। मा २ पुपूणयिषेत् ताम् युः, : तम् त, यम् व म। ४ अपुपुस्तयिषत् ताम् न्, : तम् त, म् अपुपुस्तयिषाव म। ३ पुपूणयिषतु/तात् ताम् न्तु, : तात् तम् त, पुपूणयिषानि व | ५ अपुपुस्तयिषीत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अपुपूयिषत् ताम् न्, : तम् त, म् अपुपूणयिषाव म। ६ पुपुस्तयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ अपुपूणयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ___ कृव, कृम पुपुस्तयिषाम्बभूव पुपुस्तयिषामास। पिध्म। ७ पुपुस्तयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ पुपूणयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ८ पपुस्तयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: रमः। कृम पुपूणयिषाम्बभूव पुपूणयिषामास। ९ पुपुस्तयिषिष्यति त: न्ति, सि थः थ, पुपुस्तयिषिष्या मि वः ७ पुपूणयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अपुपुस्तयिषिष्याव म। ८ पुपूणयिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अपुपुस्तयिषिष्यत् ताम् न्, : तम् त म ९ पुपूणयिषिष्यति त: न्ति, सि थ: थ, पपुणयिषिष्या मि वः । मः। (अपुपूणयिषिष्याव मा १६४७ बुस्तण (बुस्त्) आदरानादरयोः। १० अपुपूणयिषिष्यत् ताम् न्, : तम् त म १ बुबुस्तयिषति त: न्ति, सि थः थ, बुबुस्तयिषामि वः मः। १६४५ चितुण (चिन्त) स्मृत्याम।। २ बुबुस्तयिषेत् ताम् युः, : तम् त, यम् व म। ३ बुबुस्तयिषतु/तात् ताम् न्तु, : तात् तम् त, बुबुस्तयिषानि व १ चिचिन्तयिषति त: न्ति, सि थ: थ, चिचिन्तयिषामि वः | म। ४ अबुबुस्तयिषत् ताम् न्, : तम् त, म् अबुबुस्तयिषाव म। २ चिचिन्तयिषेत् ताम् युः, : तम् त, यम् व म। ५ अबुबुस्तयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चिचिन्तयिषतु/तात् ताम् न्तु, : तात् तम् त, चिचिन्तयिषानि षिष्म। व म। । ६ बुबुस्तयिषाज्ञकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अचिचिन्तयिषत् ताम् न, : तम् त, म अचिचिन्तयिषाव म। ५ अचिचिन्तयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् कृव, कृम बुबुस्तयिषाम्बभूव बुबुस्तयिषामास। ७ बुबुस्तयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्व षिष्म। ८ बुबुस्तयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चिचिन्तयिषाञ्चकार ऋतः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिचिन्तयिषाम्बभूव चिचिन्तयिषामास। ९ बुबुस्तयिषिष्यति तः न्ति, सि थ: थ, बुबुस्तयिषिष्या मि व: मः। (अबुबुस्तयिषिष्याव म। ७ चिचिन्तयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अबुबुस्तयिषिष्यत् ताम् न्, : तम् त म ८ चिचिन्तयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy