SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 380 धातुरलाकर तृतीय भाग ५ अचुचूर्णयिपीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व । ६ चुचूणयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। चुचूणयिषाञ्चकार चुचूणयिषामास । ६ चुचूर्णयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ चुचूणयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चुचूर्णयिषाञ्चकार चुचूर्णयिषामास । ८ चुचूणयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ चुचूर्णयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चुचूणयिषिष्यति त: न्ति, सि थः थ, चुचूणयिषिष्यामि वः ८ चचर्णयिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। मः। (अचुचूणयिषिष्याव म। ९ चुचूर्णयिषिष्यति तः न्ति, सि थ: थ, चुचूर्णयिषिष्यामि वः | १० अचुचूणयिषिष्यत् ताम् न्, : तम् त म __ मः। (अचुचूर्णयिषिष्याव म।। १६४२ तूणण (तूण) संकोचने । १० अचुचूर्णयिषिष्यत् ताम् न्, : तम् त म १ तुतूणयिषति त: न्ति, सि थ: थ, तुतूणयिषामि वः मः। १६४० वर्ण (वर्ण) प्रेरणे। | २ तुतूणयिषेत् ताम् युः, : तम् त, यम् व म। १ विवर्णयिषति तः न्ति, सि थ: थ, विवर्णयिषामि वः मः। | ३ तुतूणयिषतु/तात् ताम् न्तु, : तात् तम् त, तुतूणयिषानि व २ विवर्णयिषेत् ताम् युः, : तम् त, यम् व म। म। ३ विवर्णयिषतु/तात् ताम् न्तु, : तात् तम् त, विवर्णयिषानि | ४ अतुतूणयिषत् ताम् न्, : तम् त, म् अतुतूणयिषाव म। व मा ५ अतुतणयिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अविवर्णयिषत् ताम् न्, : तम् त, म् अविवर्णयिषाव म। षिष्म। ५ अविवर्णयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ तुतूणयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिष्म। तुतूणयिषाञ्चकार तुतूणयिषामास । ६ विवर्णयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | ७ तुतणयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृव, कृम विवर्णयिषाम्बभूव विवर्णयिषामास। ८ तुतणयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ विवर्णयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ९ तुतूणयिषिष्यति त: न्ति, सि थः थ, तुतूणयिषिष्यामि वः ८ विवर्णयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। । मः। (अतुतूणयिषिष्याव म। ९ विवर्णयिषिष्यति त: न्ति, सि थः थ, विवर्णयिषिष्या मि | १० अतुतूणयिषिष्यत् ताम् न्, : तम् त म वः मः। (अविवर्णयिषिष्याव म। १६४३ श्रणण (श्रण) दाने । १० अविवर्णयिषिष्यत् ताम् न्, : तम् त म १ शिश्राणयिषति तः न्ति, सि थः थ, शिश्राणयिषामि वः १६४१ चूणण (चूण) संकोचने । १ चुचूणयिषति त: न्ति, सि थ: थ, चुचूणयिषामि वः मः। | २ शिश्राणयिषेत् ताम् युः, : तम् त, यम् व म। २ चुचूणयिषेत् ताम् युः, : तम् त, यम् व म। ३ शिश्राणयिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्राणयिषानि ३ चुचूणयिषतु/तात् ताम् न्तु, : तात् तम् त, चुचूणयिषानि व | वमा ४ अशिश्राणयिषत् ताम् न्, : तम् त, म् अशिश्राणयिषाव म। ४ अचुचूणयिषत् ताम् न, : तम् त, म् अचुचूणयिषाव म। ।५ अशिश्राणयिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट. षिषम अचचूणयिषीत षिष्टाम् षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व । षिष्व षिष्म। षिष्म। ६ शिश्राणयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम शिश्राणयिषाम्बभूव शिश्राणयिषामास। म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy