SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) १६३५ पिडुण् (पिण्ड्) संघाते । १ पिपिण्डयिषति तः न्ति, सि थः थ, पिपिण्डयिषामि वः मः । २ पिपिण्डयिषेत् ताम् यु:, : तम् त, यम् व म ३ पिपिण्डयिषतु/तात् ताम् न्तु, पिपिण्डयिषानि व म। ४ अपिपिण्डयिषत् ताम् न् : तम् त, म् अपिपिण्डयिषाव म । ५ अपिपिण्डयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ पिपिण्डयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिपिण्डयिषाञ्चकार पिपिण्डयिषामास । : तात् तम् त, ७ पिपिण्डयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपिण्डयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपिण्डयिषिष्यति तः न्ति, सि थः थ, पिपिण्डयिषिष्यामि वः मः । (अपिपिण्डयिषिष्याव म १० अपिपिण्डयिषिष्यत् ताम् न् : तम् तम १६३६ ईडण् (ईड्) स्तुतौ । १ ईडिडयिषति तः न्ति, सि थः थ, ईडिडयिषामि वः मः । २ ईडिडयिषेत् ताम् युः तम् त, यम् व म ३ ईडिडयिषतु/तात् ताम् न्तु, : तात् तम् त, ईडिडयिषानि व म। ४ ऐडिडयिषत् ताम् न् : तम् त, म् ऐडिडयिषाव म । ५ ऐडिडयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् विष्ट, षिषम् षिष्व षिष्म । ६ ईडिडयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृत्र, ईडिडयिषाम्बभूव ईडिडयिषामास । ७ ईडिडयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ ईडिडयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ ईडिडयिषिष्यति तः न्ति, सि थः थ, ईडिडयिषिष्या मि वः म: । (ऐडिडयिषिष्याव म १० ऐडिडयिषिष्यत् ताम् न् : तम् तम १६३७ चडु (चण्ड्) कोपे । १ चिचण्डयिषति तः न्ति, सि थः थ, चिचण्डयिषामि वः मः । Jain Education International २ चिचण्डयिषेत् ताम् यु:, : तम् त, यम् व म ३ चिचण्डयिषतु /तात् ताम् न्तु तात् तम् त, चिचण्डयिषानि व म। ४ अचिचण्डयिषत् ताम् न् : तम् त, म् अचिचण्डयिषाव म। ५ अचिचण्डयिषीत् षिष्टाम् षिषुः षोः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचण्डयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिचण्डयिषाञ्चकार चिचण्डयिषामास । ७ चिचण्डयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिचण्डयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचण्डयिषिष्यति तः न्ति, सि थः थ, चिचण्डयिषिष्यामि वः मः । (अचिचण्डयिषिष्याव म। १० अचिचण्डयिषिष्यत् ताम् न् : तम् त म १६३८ जुडण् (जुड्) प्रेरणे । 379 १ जुजोडयिषति तः न्ति, सि थः थ, जुजोडयिषामि वः मः । २ जुजोडयिषेत् ताम् यु:, : तम् त, यम् व म ३ जुजोडयिषतु /तात् ताम् न्तु, : तात् तम् त, जुजोडयिषानि व म। ४ अजुजोडविषत् ताम् न् : तम् त, म् अजुजोडयिषाव म । ५ अजुजोडयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जुजोडयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जोडयिषाञ्चकार जोडयिषाम्बभूव । ७ जुजोडयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुजोडयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुजोडयिषिष्यति तः न्ति, सि थः थ, जुजोडयिषिष्यामि वः म: । (अजोडयिषिष्याव म। १० अजुजोडयिषिष्यत् ताम् न्, : तम् तम १६३९ चूर्णण् (चूर्ण) प्रेरणे । १ चुचूर्णयिषति तः न्ति, सि थः थ, चुचूर्णयिषामि वः मः । २ चुचूर्णयिषेत् ताम् यु:, : तम् त, यम् व म ३ चुचूर्णयिषतु /तात् तम् न्तु : तात् तम् त, चुचूर्णयिषानि व म। ४ अचुचूर्णयिषत् ताम् न् तम् त, म् अचुचूर्णयिषाव म For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy