________________
सन्नन्तप्रक्रिया (चुरादिगण)
१६३५ पिडुण् (पिण्ड्) संघाते ।
१ पिपिण्डयिषति तः न्ति, सि थः थ, पिपिण्डयिषामि वः मः ।
२ पिपिण्डयिषेत् ताम् यु:, : तम् त, यम् व म
३ पिपिण्डयिषतु/तात् ताम् न्तु, पिपिण्डयिषानि व म।
४ अपिपिण्डयिषत् ताम् न् : तम् त, म् अपिपिण्डयिषाव म । ५ अपिपिण्डयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म ।
६ पिपिण्डयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिपिण्डयिषाञ्चकार पिपिण्डयिषामास ।
: तात् तम् त,
७ पिपिण्डयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपिण्डयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपिण्डयिषिष्यति तः न्ति, सि थः थ, पिपिण्डयिषिष्यामि वः मः । (अपिपिण्डयिषिष्याव म
१० अपिपिण्डयिषिष्यत् ताम् न् : तम् तम
१६३६ ईडण् (ईड्) स्तुतौ ।
१ ईडिडयिषति तः न्ति, सि थः थ, ईडिडयिषामि वः मः । २ ईडिडयिषेत् ताम् युः तम् त, यम् व म
३ ईडिडयिषतु/तात् ताम् न्तु, : तात् तम् त, ईडिडयिषानि व
म।
४ ऐडिडयिषत् ताम् न् : तम् त, म् ऐडिडयिषाव म । ५ ऐडिडयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् विष्ट, षिषम् षिष्व षिष्म ।
६ ईडिडयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृत्र, ईडिडयिषाम्बभूव ईडिडयिषामास ।
७ ईडिडयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म ।
८ ईडिडयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
९ ईडिडयिषिष्यति तः न्ति, सि थः थ, ईडिडयिषिष्या मि वः
म: । (ऐडिडयिषिष्याव म
१० ऐडिडयिषिष्यत् ताम् न् : तम् तम
१६३७ चडु (चण्ड्) कोपे ।
१ चिचण्डयिषति तः न्ति, सि थः थ, चिचण्डयिषामि वः
मः ।
Jain Education International
२ चिचण्डयिषेत् ताम् यु:, : तम् त, यम् व म
३ चिचण्डयिषतु /तात् ताम् न्तु तात् तम् त, चिचण्डयिषानि
व म।
४ अचिचण्डयिषत् ताम् न् : तम् त, म् अचिचण्डयिषाव म। ५ अचिचण्डयिषीत् षिष्टाम् षिषुः षोः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ चिचण्डयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिचण्डयिषाञ्चकार चिचण्डयिषामास ।
७ चिचण्डयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिचण्डयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचण्डयिषिष्यति तः न्ति, सि थः थ, चिचण्डयिषिष्यामि वः मः । (अचिचण्डयिषिष्याव म।
१० अचिचण्डयिषिष्यत् ताम् न् : तम् त म
१६३८ जुडण् (जुड्) प्रेरणे ।
379
१ जुजोडयिषति तः न्ति, सि थः थ, जुजोडयिषामि वः मः । २ जुजोडयिषेत् ताम् यु:, : तम् त, यम् व म
३ जुजोडयिषतु /तात् ताम् न्तु, : तात् तम् त, जुजोडयिषानि व
म।
४ अजुजोडविषत् ताम् न् : तम् त, म् अजुजोडयिषाव म । ५ अजुजोडयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ जुजोडयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जोडयिषाञ्चकार जोडयिषाम्बभूव ।
७ जुजोडयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुजोडयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुजोडयिषिष्यति तः न्ति, सि थः थ, जुजोडयिषिष्यामि वः म: । (अजोडयिषिष्याव म।
१० अजुजोडयिषिष्यत् ताम् न्, : तम् तम
१६३९ चूर्णण् (चूर्ण) प्रेरणे ।
१ चुचूर्णयिषति तः न्ति, सि थः थ, चुचूर्णयिषामि वः मः । २ चुचूर्णयिषेत् ताम् यु:, : तम् त, यम् व म
३ चुचूर्णयिषतु /तात् तम् न्तु : तात् तम् त, चुचूर्णयिषानि व
म।
४ अचुचूर्णयिषत् ताम् न् तम् त, म् अचुचूर्णयिषाव म
For Private & Personal Use Only
www.jainelibrary.org