SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ 378 धातुरत्नाकर तृतीय भाग ७ चुकुण्डयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चुचुण्डयिषिष्यति तः न्ति, सि थः थ, चुचुण्डयिषिष्यामि ८ चकुण्डयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। व: मः। (अचुचुण्डयिषिष्याव म। ९ चुकुण्डयिषिष्यति तः न्ति, सि थः थ, चुकुण्डयिषिष्यामि | १० अचुचुण्डयिषिष्यत् ताम् न्, : तम् त म वः मः । (अचुकुण्डयिषिष्याव म। १६३३ मडुण् (मण्ड्) भूषायाम् । १० अचुकुण्डयिषिष्यत् ताम् न्, : तम् त म १ मिमण्डयिषति त: न्ति, सि थ: थ. मिमण्डयिषामि वः मः। १६३१ गुडुण् (गुण्ड्) वेष्टने च ।। २ मिमण्डयिषेत् ताम् युः, : तम् त, यम् व म। १ जुगुण्डयिषति त: न्ति, सि थ: थ, जगण्डयिषामि वः मः। ३ मिमण्डयिषतु/तात् ताम् न्तु, : तात् तम् त, मिमण्डयिषानि २ जुगुण्डयिषेत् ताम् युः, : तम् त, यम् व म। व मा ३ जुगुण्डयिषतु/तात् ताम् न्तु, : तात् तम् त, जुगुण्डयिषानि | ४ अमिमण्डयिषत् ताम् न, : तम् त, म् अमिमण्डयिषाव म। व मा ५ अमिमण्डयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ४ अजुगुण्डयिषत् ताम् न्, : तम् त, म् अजुगुण्डयिषाव म। __ षिष्व षिष्म। ५ अजुगुण्डयिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम षिष्व | ६ मिमण्डयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर षिष्म। कृव, कृम मिमण्डयिषाम्बभूव मिमण्डयिषामास। ६ जुगुण्डयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ मिमण्डयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। जुगुण्डयिषाञ्चकार जुगुण्डयिषाम्बभूव। ८ मिमण्डयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ जुगुण्डयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ मिमण्डयिषिष्यति त: न्ति, सि थः थ, मिमण्डयिषिष्या मि ८ जुगुण्डयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। वः मः। (अमिमण्डयिषिष्याव म। ९ जुगुण्डयिषिष्यति त: न्ति, सि थः थ, जगण्डयिषिष्यामि | १० अमिमण्डयिषिष्यत् ताम् न, : तम् त म व: मः । (अजुगुण्डयिषिष्याव म। १६३४ भडुण् (भण्ड्) कल्याणे। १० अजुगुण्डयिषिष्यत् ताम् न, : तम् त म १ बिभण्डयिषति त: न्ति, सि थ; थ, बिभण्डयिषामि वः मः। १६३२ चुडुण (चुण्ड्) छेदने । २ बिभण्डयिषेत् ताम् युः, : तम् त, यम् व म। १ चुचुण्डयिषति त: न्ति, सि थ: थ, चुचुण्डयिषामि वः मः। | ३ बिभण्डयिषतु/तात् ताम् न्तु, : तात् तम् त, बिभण्डयिषानि २ चुचुण्डयिषेत् ताम् युः, : तम् त, यम् व म। व म। ३ चुचुण्डयिषतु/तात् ताम् न्तु, : तात् तम् त, चुचुण्डयिषानि | ४ अबिभण्डयिषत् ताम् न्, : तम् त, म् अबिभण्डयिषाव म। व मा | ५ अबिभण्डयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ४ अचुचुण्डयिषत् ताम् न्, : तम् त, म् अचुचुण्डयिषाव म। | षिष्व षिष्म। ५ अचुचुण्डयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् । ६ बिभण्डयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिष्व षिष्म। बिभण्डयिषाञ्चकार बिभण्डयिषामास । ६ चुचुण्डयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ बिभण्डयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चुचुण्डयिषाञ्चकार चुचुण्डयिषामास । ८ बिभण्डयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ चुचुण्डयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ९ बिभण्डयिषिष्यति त: न्ति, सि थः थ, बिभण्डयिषिष्यामि ८ चचण्डयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। व: मः। (अबिभण्डयिषिष्याव म। | १० अबिभण्डयिषिष्यत् ताम् न्, : तम् त म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy