SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 377 ६ तिताडयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ६ चिखण्डयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर तिताडयिषाञ्चकार तिताडयिषाम्बभूव। कृव, कृम चिखण्डयिषाम्बभूव चिखण्डयिषामास। ७ तिताडयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ चिखण्डयिष्यात स्ताम् सः. : स्तम स्त, सम स्व स्म। ८ तिताडयिषिता' रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ८ चिखण्डयिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। - ९ तिताडयिषिष्यति त: न्ति, सि थः थ, तिताडयिषिष्यामि वः | ९ चिखण्डयिषिष्यति त: न्ति, सि थः थ, चिखण्डयिषिष्या मः। (अतिताडयिषिष्याव म। मि व: मः। (अचिखण्डयिषिष्याव म। १० अतिताडयिषिष्यत् ताम् न्, : तम् त म १० अचिखण्डयिषिष्यत् ताम् न्, : तम् त म १६२७ खडण् (खड्) भेदे । १६२९ कडुण् (कण्ड्) खण्डने च । १ चिखाडयिषति तः न्ति, सि थः थ, चिखाडयिषामि वः | १ चिकण्डयिषति तः न्ति, सि थ: थ, चिकण्डयिषामि वः मः। मः। २ चिखाडयिषेत् ताम् युः, : तम् त, यम् व म। २ चिकण्डयिषेत् ताम् युः, : तम् त, यम् व म। ३ चिखाडयिषत/तात् ताम् न्तु, : तात् तम् त, चिखाडयिषानि | ३ चिकण्डयिषतु/तात् ताम् न्तु, : तात् तम् त, वमा चिकण्डयिषानि व म। ४ अचिखाडयिषत् ताम् न्, : तम् त, म् अचिखाडयिषाव म। ४ अचिकण्डयिषत् ताम् न्, : तम् त, म् अचिकण्डयिषाव ५ अचिखाडयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | मा षिष्व षिष्म। | ५ अचिकण्डयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ६ चिखाडयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | षिष्व षिष्म। चिखाडयिषाञ्चकार चिखाडयिषामास । ६ चिकण्डयिषाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, ७ चिखाडयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चिकण्डयिषाञ्चकार चिकण्डयिषामास । ८ चिखाडयिषिता" रौ र:. सि स्थ: स्थ, स्मि स्व: स्मः। ७ चिकण्डयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चिखाडयिषिष्यति त: न्ति, सि थः थ, चिखाडयिषिष्यामि | ८ चिकण्डयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। व: मः । (अचिखाडयिषिष्याव म। ९ चिकण्डयिषिष्यति त: न्ति, सि थः थ, चिकण्डयिषिष्यामि १० अचिखाडयिषिष्यत् ताम् न, : तम् त म व: मः। (अचिकण्डयिषिष्याव म।। १० अचिकण्डयिषिष्यत् ताम् न्, : तम् त म १६२८ खडुण् (खण्ड्) भेदे । १६३० कुडुण (कुण्ड्) रक्षणे । १ चिखण्डयिषति त: न्ति, सि थः थ, चिखण्डयिषामि वः १ चुकुण्डयिषति त: न्ति, सि थः थ, चुकुण्डयिषामि वः मः। मः। २ चिखण्डयिषेत् ताम् युः, : तम् त, यम् व म। २ चुकुण्डयिषेत् ताम् युः, : तम् त, यम् व म। ३ चिखण्डयिषतु/तात् ताम् न्तु, : तात् तम् त, ३ चुकुण्डयिषतु/तात् ताम् न्तु, : तात् तम् त, चुकुण्डयिषानि व म। चिखण्डयिषानि व म। ४ अचिखण्डयिषत् ताम् न्, : तम् त, म् अचिखण्डयिषाव ४ अचुकुण्डयिषत् ताम् न्, : तम् त, म् अचुकुण्डयिषाव म। म। ५ अचुकुण्डयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५ अचिखण्डयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ चुकुण्डयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चुकुण्डयिषाञ्चकार चुकुण्डरिषामास । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy