SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ मा 392 धातुरत्नाकर तृतीय भाग ७ तुतोलयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। १६९५ मूलण (मुल्) रोहणे । ८ ततोलयिषिता" रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। १ मुमूलयिषति त: न्ति, सि थः थ, ममूलयिषामि वः मः। ९ ततोलयिषिष्यति त: न्ति, सि थ: थ, ततोलयिषिष्यामि वः २ मुमूलयिषेत् ताम् युः, : तम् त, यम् व म। मः। (अत्तोलयिषिष्याव म। ३ मुमूलयिषतु/तात् ताम् न्तु, : तात् तम् त, मुमूलयिषानि व १० अतुतोलयिषिष्यत् ताम् न्, : तम् त म १६९३ दुलण् (दुल्) उत्क्षेपे । ४ अमुमूलयिषत् ताम् न्, : तम् त, म् अमुमूलयिषाव म। १ दुदोलयिषति तः न्ति, सि थः थ, दुदोलयिषामि वः मः। । ५ अमुमूलयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ दुदोलयिषेत् ताम्.युः, : तम् त, यम् व म। षिष्म। ३ दुदोलयिषतु/तात् ताम् न्तु, : तात् तम् त, दुदोलयिषानि व | ६ मुमूलयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मुमूलयिषाम्बभूव मुमूलयिषामास। ४ अदुदोलयिषत् ताम् न्, : तम् त, म् अदुदोलयिषाव म। ७ मुमूलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अदोलयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व ८ मुमूलयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। पिष्म। ९ मुमूलयिषिष्यति त: न्ति, सि थः थ, मुमूलयिषिष्यामि वः ६ दुदोलयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, मः । (अमुमूलयिषिष्याव म। कृम दुदोलयिषाम्बभूव दुदोलयिषामास। १० अमुमूलयिषिष्यत् ताम् न्, : तम् त म ७ दुदोलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ दुदोलयिषिता'' रौ रः, सि स्थः स्थ, स्मि स्वः स्मः। १६९६ कलण् (कल्) क्षेपे । ९ ददोलयिषिष्यति त: न्ति, सि थः थ, ददोलयिषिष्यामि वः | १ चिकालयिषति तः न्ति, सि थः थ, चिकालयिषामि वः मः। (अदुदोलयिषिष्याव म। मः। १० अदुदोलयिषिष्यत् ताम् न, : तम् त म २ चिकालयिषेत् ताम् युः, : तम् त, यम् व म। १६९४ बुलण् (बुल्) निमजने । ३ चिकालयिषतु/तात् ताम् न्तु, : तात् तम् त, चिकालयिषानि व म। १ बुबोलयिषति त: न्ति, सि थः थ, बुबोलयिषामि वः मः। | ४ अचिकालयिषत् ताम् न्, : तम् त, म् अचिकालयिषाव म। २ बुबोलयिषेत् ताम् युः, : तम् त, यम् व म। | ५ अचिकालयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ३ बबोलयिषत/तात् ताम् न्त, : तात् तम् त, बबोलयिषानि षिष्व षिष्म। व म। ६ चिकालयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अबुबोलयिषत् ताम् न्, : तम् त, म् अबुबोलयिषाव म। | कृव, कृम चिकालयिषाम्बभूव चिकालयिषामास। ५ अबुबोलयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ चिकालयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। | ८ चिकालयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ बुबोलयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ चिकालयिषिष्यति त: न्ति, सि थः थ, चिकालयिषिष्यामि बुबोलयिषाञ्चकार बुबोलयिषामास । वः मः। (अचिकालयिषिष्याव म। ७ बुबोलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचिकालयिषिष्यत् ताम् न, : तम् त म ८ बुबोलयिषिता"रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। १६९७ किलण् (किल्) क्षेपे । ९ बुबोलयिषिष्यति त: न्ति, सि थः थ, बुबोलयिषिष्यामि वः | १ चिकेलयिषति त: न्ति, सि थ: थ, चिकेलयिषामि वः मः। मः। (अबुबोलयिषिष्याव म। २ चिकेलयिषेत ताम युः, : तम् त, यम् व म। १० अबोलरिषिष्यत् ताम् न, : तम् त म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy