SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 393 ३ चिकेलयिषतु तात् ताम् न्तु, : तात् तम् त, चिकेलयिषानि | ५ अपिपालयिषीत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् व मा षिष्व षिष्म। ४ अचिकेलयिषत् ताम् न्, : तम् त, म् अचिकेलयिषाव म। ६ पिपालयिषाञ्चकार क्रतुः क्रु:, कर्थ क्रथुः क्र, कार कर ५ अचिकेलयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | कृव, कृम पिपालयिषाम्बभूव पिपालयिषामास। पिष्व षिष्म। ७ पिपालयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिकेलयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | ८ पिपालयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। कृव, कम चिकेलयिषाम्बभव चिकेलयिषामास। ९ पिपालयिषिष्यति त: न्ति, सि थः थ, पिपालयिषिष्यामि ७ चिकेलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । वः मः। (अपिपालयिषिष्याव म। ८ चिकेलयिषिता''रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। - | १० अपिपालयिषिष्यत् ताम् न्, : तम् त म ९ चिकेलयिषिष्यति त: न्ति, सि थः थ, चिकेलयिषिष्यामि १७०० इलण् (इल्) प्रेरणे। व: मः। (अचिकेलयिषिष्याव म। १ एलिलयिषति त: न्ति, सि थः थ, एलिलयिषामि वः मः। १० अचिकेलयिषिष्यत् ताम् न्, : तम् त म २ एलिलयिषेत् ताम् युः, : तम् त, यम् व म। १६९८ पिलण् (पिल्) क्षेपे । | ३ एलिलयिषतु/तात् ताम् न्तु, : तात् तम् त, एलिलयिषानि व मा १ पिपेलयिषति तः न्ति, सि थ: थ, पिपेलयिषामि वः मः। ४ ऐलिलयिषत् ताम् न, : तम् त, म् ऐलिलयिषाव म। २ पिपेलयिषेत् ताम् युः, : तम् त, यम् व म। ५ ऐलिलयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व ३ पिपेलयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपेलयिषानि व षिष्म। ६ एलिलयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अपिपेलयिषत् ताम् न, : तम् त, म अपिपेलयिषाव म।। कुव, कम एलिलयिषाम्बभूव एलिलयिषामास। ५ अपिपेलयिषीत षिष्टाम षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ एलिलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्म। ८ एलिलयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ पिपेलयिषाम्बभूव वतुः वुः, विथ क्थुः व, व विव विम, . ९ एलिलयिषिष्यति त: न्ति, सि थः थ, एलिलयिषिष्यामि पिपेलयिषाञ्चकार पिपेलयिषामास । . वः मः। (ऐलिलयिषिष्याव म। ७ पिपेलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० ऐलिलयिषिष्यत् ताम् न्, : तम् त म ८ पिपेलयिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ पिपेलयिषिष्यति त: न्ति, सि थः थ, पिपेलयिषिष्यामि वः १७०१ चलण् (चल्) भृतौ । मः। (अपिपेलयिषिष्याव म। १ चिचालयिषति त: न्ति, सि थः थ, चिचालयिषामि वः १० अपिपेलयिषिष्यत् ताम् न, : तम् त म मः। १६९९ पलण (पल्) रक्षणे । २ चिचालयिषेत् ताम् युः, : तम् त, यम् व मा १ पिपालयिषति त: न्ति, सि थः थ, पिपालयिषामि वः मः। | ३ चिचालयिषत/तात् ताम् न्तु, : तात् तम् त, चिचालयिषानि २ पिपालयिषेत् ताम् युः, : तम् त, यम् व म। व म। ३ पिपालयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपालयिषानि | ४ अचिचालयिषत् ताम् न, : तम् त, म् अचिचालयिषाव म। व म। | ५ अचिचालयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ४ अपिपालयिषत् ताम् न्, : तम् त, म् अपिपालयिषाव म। | षिष्व षिष्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy