SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ 394 धातुरत्नाकर तृतीय भाग ६ चिचालयिषाम्बभूव वतुः वुः, विथ वथः व, व विव विम, ७ दुधूसयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चिचालयिषाञ्चकार चिचालयिषामास । ८ दुधूसयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ चिचालयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ दुधसयिषिष्यति त: न्ति, सि थः थ, दधसयिषिष्यामि वः ८ चिचालयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। । मः । (अदुधूसयिषिष्याव म। ९ चिचालयिषिष्यति त: न्ति, सि थः थ, चिचालयिषिष्यामि | १० अदुधूसयिषिष्यत् ताम् न्, : तम् त म वः मः। (अचिचालयिषिष्याव म। १७०४ श्लिषण (श्लिष्) श्लेषणे । १० अचिचालयिषिष्यत् ताम् न, : तम् त म १ शिश्लेषयिषति त: न्ति, सि थः थ, शिश्लेषयिषामि वः १७०२ सान्त्वण (सान्त्व) सामप्रयोगे । १ सिसान्त्वयिषति त: न्ति, सि थ: थ, सिसान्त्वयिषामि वः | २ शिश्लेषयिषेत ताम यः : तम त. यम व म। मः। ३ शिश्लेषयिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्लेषयिषानि २ सिसान्त्वयिषेत् ताम् युः, : तम् त, यम् व म। व म। ३ सिसान्त्वयिषतु/तात् ताम् न्तु, : तात् तम् त, | ४ अशिश्लेषयिषत् ताम् न, : तम् त, म् अशिश्लेषयिषाव म। सिसान्त्वयिषानि व म। ५ अशिश्लेषयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ४ असिसान्त्वयिषत् ताम् न्, : तम् त, म् असिसान्त्वयिषाव | षिष्व षिष्म। म। ६ शिश्लेषयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ असिसान्त्वयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | शिश्लेषयिषाकार शिश्लेषयिषामास । षिष्व षिष्म। ७ शिश्लेषयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ सिसान्त्वयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव | ८ शिश्लेषयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। विम, सिसान्त्वयिषाञ्चकार सिसान्त्वयिषामास । ९ शिश्लेषयिषिष्यति तः न्ति, सि थः थ, शिश्लेषयिषिष्यामि ७ सिसान्त्वयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व: म:। (अशिश्लेषयिषिष्याव म। १० अशिश्लेषयिषिष्यत् ताम् न, : तम् त म ८ सिसान्त्वयिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ सिसान्त्वयिषिष्यति त: न्ति, सि थः थ, १७०५ लूषण (लूए) हिंसायाम् । सिसान्त्वयिषिष्यामि वः मः। (असिसान्त्वयिषिष्याव म। १ लुलूषयिषति त: न्ति, सि थ: थ, लुलूषयिषामि वः मः। १० असिसान्त्वयिषिष्यत् ताम् न्, : तम् त म २ लुलूषयिषेत् ताम् युः, : तम् त, यम् व म। १७०३ धृशण (धृश्) कान्तीकरणे। ३ लुलूषयिषतु/तात् ताम् न्तु, : तात् तम् त, लुलूषयिषानि व १ दधसयिषति त: न्ति, सि थः थ, दुधसयिषामि वः मः। म। २ दुधूसयिषेत् ताम् युः, : तम् त, यम् व म। ४ अलुलूषयिषत् ताम् न्, : तम् त, म् अलुलूषयिषाव म। ३ दुधूसयिषतु/तात् ताम् न्तु, : तात् तम् त, दुधूसयिषानि व | ५ अलुलूषयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अदुधूसयिषत् ताम् न्, : तम् त, म् अदुधूसयिषाव म। ६ लुलूषयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अदुधूसयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | कृम लुलूषयिषाम्बभूव लुलूषयिषामास। पिष्म। | ७ लुलूषयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ दुधूसयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ८ लुलूषयिषिता' रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। कृम दुधूसयिषाम्बभूव दुधूसयिषामास। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy