SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 395 मा ९ लुलूषयिषिष्यति त: न्ति, सि थः थ, लुलूषयिषिष्यामि वः १७०८ पसुण् (पस्) नाशने । मः। (अलुलूषयिषिष्याव म। १ पिपंसयिषति त: न्ति, सि थः थ, पिपंसयिषामि वः मः। १० अलुलूषयिषिष्यत् ताम् न्, : तम् त म २ पिपंसयिषेत् ताम् युः, : तम् त, यम् व म। १७०६ रुषण् (रुष) रोषे । ३ पिपंसयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपंसयिषानि व म। १ रुरोषयिषति त: न्ति, सि थ: थ, रुरोषयिषामि वः मः। ४ अपिपंसयिषत् ताम् न, : तम् त, म् अपिपंसयिषाव म। २ रुरोषयिषेत् ताम् युः, : तम् त, यम् व म। ५ अपिपंसयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट. षिषम षिष्व ३ रुरोषयिषतु/तात् ताम् न्तु, : तात् तम् त, रुरोषयिषानि व षिष्म। ६ पिपंसयिषाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, ४ अरुरोषयिषत् ताम् न, : तम् त, म अरुरोषयिषाव म। ५ अरुरोषयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व पिपंसयिषाञ्चकार पिपंसयिषामास । षिष्म। | ७ पिपंसयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ८ पिपंसयिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ रोषयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम रुरोषयिषाम्बभूव रुरोषयिषामास। ९ पिपंसयिषिष्यति त: न्ति, सि थः थ, पिपंसयिषिष्यामि वः मः। (अपिपंसयिषिष्याव म। ७ रुरोषयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ रुरोपयिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अपिपंसयिषिष्यत् ताम् न, : तम् त म २ रोषयिषिष्यति त: न्ति, सि थः थ. रोषयिषिष्यामि वः १७०९ जसुण (जस्) रक्षणे । मः। (अरुरोषयिषिष्याव म। १ जिजंसयिषति त: न्ति, सि थः थ. जिजंसयिषामि वः मः। १० अरोषयिषिष्यत् ताम् न्, : तम् त म २ जिजंसयिषेत् ताम् युः, : तम् त, यम् व म। १७०७ प्युषण (प्युष्) उत्सर्गे । ३ जिजंसयिषत/तात् ताम् न्तु, : तात् तम् त, जिजंसयिषानि वमा १ पुष्योषयिषति तः न्ति, सि थः थ, पुप्योषयिषामि वः मः। | ४ अजिजंसयिषत् ताम् न, : तम् त, म् अजिजंसयिषाव म। २ पुष्योषयिषेत् ताम् युः, : तम् त, यम् व म। | ५ अजिजंसयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व ३ पुप्योपयिषतु/तात् ताम् न्तु, : तात् तम् त, पुप्योषयिषानि | व म। षिष्म। ४ अपुप्योषयिषत् ताम् न्, : तम् त, म् अपुष्योषयिषाव म।। | ६ जिजंसयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जिजंसयिषाकार जिजंसयिषामास । ५ अपुष्योषयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ जिजंसयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ जिजंसयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ पुप्योषयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर २ जिजंसयिषिष्यति त: न्ति, सि थ: थ. जिजंसयिषिष्यामि __ कृव, कृम पुप्योषयिषाम्बभूव पुष्योषयिषामास। वः मः। (अजिजंसयिषिष्याव म। ७ पुप्योषयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अजिजंसयिषिष्यत् ताम् न्, : तम् त म ८ पुप्योषयिषिता'' रौ र:, सि स्थः स्थ, स्मि स्व: स्मः। ९ पुप्योपयिषिष्यति त: न्ति, सि थः थ, पप्योषयिषिष्यामि वः १७१० पुंसण् (पुंस्) अभिमर्दने । __मः। (अपुष्योषयिषिष्याव म। १ पुपुंसयिषति त: न्ति, सि थ: थ, पुपुंसयिषामि वः मः। १० अपुप्योषयिषिष्यत् ताम् न्, : तम् त म २ पुपुंसयिषेत् ताम् युः, : तम् त, यम् व म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy