________________
396
३ पुपुंसयिषतु/तात् ताम् न्तु, : तात् तम् त, पुपुंसयिषानि व
म।
४ अपुपुंसयिषत् ताम् न् : तम् त, म् अपुपुंसयिषाव म । ५ अपुपुंसयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् पिष्ट, षिषम् षिष्व षिष्म ।
६ पुपुंसयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पुपुंसयिषाञ्चकार पुपुंसयिषामास ।
७ पुपुंसयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म ।
८ पुपुंसयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुपुंसयिषिष्यति तः न्ति, सि थः थ, पुपुंसयिषिष्यामि वः म: । (अपुपुंसयिषिष्याव म ।
१० अपुपुंसयिषिष्यत् ताम् न् : तम् तम
१७११ ब्रूसण् (ब्रूस्) हिंसायाम् ।
१ बुब्रूसयिषति तः न्ति, सि थः थ, बुबूसयिषामि वः मः । २ बुब्रूसयिषेत् ताम् यु:, : तम् त, यम् व म।
३ बुब्रूसयिषतु /तात् ताम् न्तु : तात् तम् त, बुब्रूसयिषानि व
म।
४ अबुब्रूसयिषत् ताम् न् : तम् त, म् अबुब्रूसयिषाव म । ५ अबुब्रूसयिषीत् षिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् षिष्व पिष्म ।
६ बुब्रूसयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम बुब्रूसविषाम्बभूव बुब्रूसयिषामास ।
७ बुब्रूसयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ बुब्रूसयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ बुब्रूसयिषिष्यति तः न्ति, सि थः थ, बुब्रूसयिषिष्यामि वः म: । (अबुब्रूसयिषिष्याव म ।
१० अबुब्रूसयिषिष्यत् ताम् न् : तम् तम
१७१२ पिसण् (पिस्) हिंसायाम् ।
१ पिपेसयिषति तः न्ति, सि थः थ, पिपेसयिषामि वः मः । २ पिपेसयिषेत् ताम् युः तम् त, यम् व म
३ पिपेसयिषतु /तात् ताम् न्तु : तात् तम् त, पिपेसयिषानि व
म।
४ अपिपेसयिषत् ताम् न् : तम् त, म् अपिपेसयिषाव म ।
Jain Education International
धातुरत्नाकर तृतीय भाग
५ अपिपेसयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म ।
६ पिपेसयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिपेसयिषाञ्चकार पिपेसयिषामास ।
७ पिपेसयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपेसयिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपेसयिषिष्यति तः न्ति, सि थः थ, पिपेसयिषिष्यामि वः म: । (अपिपेसयिषिष्याव म।
१० अपिपेसयिषिष्यत् ताम् नू : तम् त म
१७१३ जसण् (जस्) हिंसायाम् ।
१ जिजासयिषति तः न्ति, सि थः थ, जिजासयिषामि वः मः । २ जिजासयिषेत् ताम् यु:, : तम् त, यम् व म।
३ जिजासयिषतु /तात् ताम् न्तु, : तात् तम् त, जिजासयिषानि
व म।
४ अजिजासयिषत् ताम् न् : तम् त, म् अजिजासयिषाव म। ५ अजिजासयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म ।
६ जिजासयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जिजासयिषाञ्चकार जिजासयिषामास ।
७ जिजासयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिजासयिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजासयिषिष्यति तः न्ति, सि थः थ, जिजासयिषिष्यामि वः सः । (अजिजासयिषिष्याव म
१० अजिजासयिषिष्यत् ताम् न् : तम् त म
म।
१७१४ बर्हण् (बर्ह) हिंसायाम् ।
१ बिबर्हयिषति तः न्ति, सि थः थ, बिबर्हयिषामि वः मः । २ बिबर्हयिषेत् ताम् यु:, : तम् त, यम् व म
३ बिबर्हयिषतु /तात् ताम् न्तु : तात् तम् त, बिबर्हयिषानि व
४ अबिबर्हयिषत् ताम् न्, तम् त, म् अबिबर्हयिषाव म । ५ अबिबर्हयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ बिबर्हयिषाम्बभूव वतुः वुः, विथ वधु व व विव विम, बिबर्हयिषाञ्चकार बिबर्हयिषामास ।
७ विबर्हयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म ।
For Private & Personal Use Only
www.jainelibrary.org