SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 397 ८ बिबर्हयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अमिप्रक्षयिषिष्यत् ताम् न्, : तम् त म ९ बिबर्हयिषिष्यति त: न्ति, सि थः थ, बिबर्हयिषिष्यामि वः १७१७ भक्षण (भक्ष्) अदने । मः। (अबिबर्हयिषिष्याव म। १० अबिबर्हयिषिष्यत् ताम् न्, : तम् त म १ बिभक्षयिषति त: न्ति, सि थः थ, बिभक्षयिषामि वः मः। २ बिभक्षयिषेत् ताम् युः, : तम् त, यम् व म। १७१५ णिहण् (स्निह( स्नेहने । ३ बिभक्षयिषत/तात् ताम् न्तु, : तात् तम् त, बिभक्षयिषानि व १ सिष्णेहयिषति तः न्ति, सि थः थ, सिष्णेहयिषामि व: मः। | म। २ सिष्णहयिषेत् ताम् युः, : तम् त, यम् व म। ४ अविभक्षयिषत् ताम् न्, : तम् त, म् अविभक्षयिषाव म। ३ सिष्णेहयिषतु/तात् ताम् न्तु, : तात् तम् त, सिष्णेहयिषानि ५ अबिभक्षयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व मा षिष्म। ४ असिष्णेहयिषत् ताम् न्, : तम् त, म् असिष्णेहयिषाव म। ६ बिभक्षयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ असिष्णेहयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम् | कृव, कम बिभक्षयिषाम्बभूव बिभक्षयिषामास। षिष्व षिष्म। ७ बिभक्षयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ सिष्णेहयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ८ बिभक्षयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। कृव, कृम सिष्णेहयिषाम्बभूव सिष्णेहयिषामास। ९ बिभक्षयिषिष्यति त: न्ति. सि थ: थ, बिभक्षयिषिष्यामि वः ७ सिष्णेहयिष्यात् स्तान् सुः, : स्तम् स्त, सम् स्व स्म। । मः। (अबिभक्षयिषिष्याव म। ८ सिष्णेहयिषिता'" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। । १० अबिभक्षयिषिष्यत् ताम् न्, : तम् त म ९ सिष्णेहयिषिष्यति तः न्ति, सि थः थ, सिष्णेहयिषिष्यामि १७१८ पक्षण (पक्ष) परिग्रहे । व: मः। (असिष्णेहयिषिष्याव म। १० असिष्णेहयिषिष्यत् ताम् न, : तम् त म १ पिपक्षयिषति त: न्ति, सि थ: थ, पिपक्षयिषामि वः मः। २ पिपक्षयिषेत् ताम् यः, : तम् त, यम् व म। १७१६ प्रक्षण (म्रक्ष्) म्लेच्छने । ३ पिपक्षयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपक्षयिषानि व १ मिमक्षयिषति त: न्ति, सि थः थ, मिप्रक्षयिषामि वः मः। म। २ मिम्रक्षयिषेत् ताम् युः, : तम् त, यम् व म। ४ अपिपक्षयिषत् ताम् न्, : तम् त, म् अपिपक्षयिषाव म। ३ मिप्रक्षयिषतु/तात् ताम् न्तु, : तात् तम् त, मिप्रक्षयिषानि व ५ अपिपक्षयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अमिप्रक्षयिषत् ताम् न्, : तम् त, म् अमिप्रक्षयिषाव म। ६ पिपक्षयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अमिम्रक्षयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व __ कृम पिपक्षयिषाम्बभूव पिपक्षयिषामास। षिष्म। ७ पिपक्षयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ मिप्रक्षयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | | ८ पिपक्षयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः । मिम्रक्षयिषाञ्चकार मिम्रक्षयिषामास । ९ पिपक्षयिषिष्यति त: न्ति, सि थः थ, पिपक्षयिषिष्यामि वः ७ मिमक्षयिष्यात स्ताम स:. : स्तम स्त. सम स्व स्म। मः। (अपिपक्षयिषिष्याव म। ८ मिम्रक्षयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अपिपक्षयिषिष्यत् ताम् न, : तम् त म ९ मिम्रक्षयिषिष्यति त: न्ति, सि थः थ, मिप्रक्षयिषिष्यामि वः मः। (अमिप्रक्षयिषिष्याव म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy