SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ६ चिकल्पिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, चिकल्पिषाञ्चक्रे चिकल्पिषामास । ७ चिकल्पिषषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिकल्पिषता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिकल्पिषष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिकल्पिषष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । आत्मनेपद १ चिक्लृप्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । २ चिक्लृप्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिक्लृप्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सावहै सामहै। सै ४ अचिक्लृप्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि ५ अचिक्लृप्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिक्लृप्साञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चिक्लृप्साम्बभूव चिक्लृप्सामास । ७ चिक्लृप्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिक्लृप्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिक्लृप्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिक्लृप्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । आत्मनेपद १ चिक्लृप्सति तः न्ति, सि थः थ, चिक्लृप्सामि वः मः । २ चिक्लृप्सेत् ताम् यु:, : तम् त, यम् व म ३ चिक्लृप्सतु /तात् ताम् न्तु तात् तम् त, चिक्लृप्साणि व म। ४ अचिक्लृप्सत् ताम् न् : तम् त, म् अचिक्लृप्साव म। ५ अचिक्लृप्सीत् सिष्टाम् सिषुः, सी: सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । Jain Education International ६ चिक्लृप्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिक्लृप्साम्बभूव चिक्लृप्सामास । 233 ७ चिक्लृप्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिक्लृप्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिक्लृप्सिष्यति त न्ति सि थः थ, चिक्लृप्सिष्यामि वः म: । (अचिक्लृप्सिष्याव म। १० अचिक्लृप्सिष्यत् ताम् न् : तम् त म ९६० ज्वल (ज्वल्) दीप्तौ । १ जिज्वलिषति तः न्ति, सि थः थ, जिज्वलिषामि वः मः । २ जिज्वलिषेत् ताम् यु:, : तम् त, यम् व म। ३ जिज्वलिषतु/तात् ताम् न्तु, : तात् तम् त, जिज्वलिषाणि व म। ४ अजिज्वलिषत् ताम् न् : तम् त, म् अजिज्वलिषाव म । ५ अजिज्वलिसीत् सिष्टाम् सिषुः सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ जिज्वलिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिज्वलिषाम्बभूव जिज्वलिषामास । ७ जिज्वलिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिज्वलिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिज्वलिषिष्यति त न्ति सि थः थ, जिज्वलिषिष्यामि वः मः । (अजिज्वलिषिष्याव म १० अजिज्वलिषिष्यत् ताम् न् : तम् त म ९६१ कुच (कुच्) संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु । कुच वपाणि । ९६२ पत्लृ (पत्) गतौ । १ पिपतिषति तः न्ति, सि थः थ, पिपतिषामि वः मः । २ पिपतिषेत् ताम् यु:, : तम् त, यम् व म। ३ पिपतिषतु/तात् ताम् न्तु तात् तम् त, पिपतिषाणि व म । ४ अपिपतिषत् ताम् न् : तम् त, म् अपिपतिषाव म। ५ अपिपतिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपतिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिपतिषाञ्चकार पिपतिषामास । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy