SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ 232 धातुरत्नाकर तृतीय भाग ४ अविवर्धिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ५ अशिशर्धिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहि। ष्वहि महि। ५ अविवर्धिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ६ शिशर्धिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, प्वहि महि। शिशर्धिषाञ्चक्रे शिशर्धिषाम्बभूव। ६ विवर्धिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे | ७ शिशर्धिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि कृमहे, विवर्धिषाम्बभूव विवर्धिषामास। महि। ७ विवर्धिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ८ शिशर्धिषिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे। महि। ९ शिशर्धिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ विवर्धिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ विवर्धिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | १० अशिशर्धिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यामहे। ष्ये ष्यावहि ष्यामहि। १० अविवर्धिषिष्यत प्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये आत्मनेपद ष्यावहि ष्यामहि। १ शिशृत्सति तः न्ति, सि थः थ, शिशृत्सामि वः मः। आत्मनेपद २ शिशृत्सेत् ताम् यु:, : तम् त, यम् व म। १ विवृत्सति त: न्ति, सि थ: थ, विवृत्सामि वः मः। ३ शिशृत्सतु/तात् ताम् न्तु, : तात् तम् त, शिशृत्साणि व म। २ विवृत्सेत् ताम् युः, : तम् त, यम् व म। ४ अशिशृत्सत् ताम् न्, : तम् त, म् अशिशृत्साव म। ३ विवृत्सतु/तात् ताम् न्तु, : तात् तम् त, विवृत्साणि व म। ५ अशिशृत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ४ अविवृत्सत् ताम् न्, : तम् त, म् अविवृत्साव म। सिष्म। ५ अविवृत्सीत् सिष्टाम् सिषुः, सी: सिष्टम् सिष्ट, सिषम् सिष्व ६ शिशृत्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिष्म। शिशृत्साशकार शिशृत्सामास। ६ विवृत्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ शिशृत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। विवृत्साञ्चकार विवृत्सामास। ८ शिशत्सिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ विवृत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ शिशृत्सिष्यति त न्ति सि थः थ, शिशत्सिष्यामि वः मः। ८ विवृत्सिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः।। (अशिशृत्सिष्याव म। ९ विवृत्सिष्यति त न्ति सि थः थ, विवृत्सिष्यामि वः मः। | १० अशिशृत्सिष्यत् ताम् न्, : तम् त म (अविवृत्सिष्याव म। - ९५९ कृपौङ् (कृप्) सामर्थ्ये । १० अविवृत्सिष्यत् ताम् न्, : तम् त म १ चिकल्पिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ९५८ शृधूङ् (शृध्) शब्दकुत्सायाम् । २ चिकल्पिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ शिशर्धिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ३ चिकल्पिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै २ शिशर्धिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। __षावहै षामहै। ३ शिशर्धिषताम् घेताम् षन्ताम्, षस्व षेथाम् वध्वम्, षै षावहै | ४ अचिकल्पिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहै। षामहि। ४ अशिशर्धिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ५ अचिकल्पिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि षामहि। ष्वहि ष्महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy