SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 231 सिष्म। १ विवृत्सति तः न्ति, सि थ: थ, विवृत्सामि वः मः। ३ सिस्यन्त्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै २ विवृत्सेत् ताम् युः, : तम् त, यम् व म। सावहै सामहै। ३ विवृत्सतु/तात् ताम् न्तु, : तात् तम् त, विवृत्साणि व म। | ४ असिस्यन्त्सत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि ४ अविवृत्सत् ताम् न्, : तम् त, म् अविवृत्साव म। सामहि ५ अविवृत्सीत् सिष्टाम् सिषः, सीः सिष्टम सिष्ट. सिषम सिष्व | ५ असिस्यन्त्सिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम्, ध्वम् षि ष्वहि महि। ६ विवृत्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ सिस्यन्त्साञ्चक्रे काते क्रिरे, कृषे काथे कृट्वे, के कृवहे विवृत्सामास विवृत्साञ्चकार। कृमहे, सिस्यन्त्सानभून सिस्यन्त्सामास। ७ विवृत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। - ७ सिस्यन्त्सिषीष्ट यास्ताम रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ विवृत्सिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः । महि। ९ विवृत्सिष्यति त न्ति सि थः थ, विवृत्सिष्यामि वः मः।। ८ सिस्यन्त्सिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। (अविवृत्सिष्याव म। ९ सिस्यन्त्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे १० अविवृत्सिष्यत् ताम् न्, : तम् त म ष्यामहे। १० असिस्यन्त्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ९५६ स्यन्दौङ् (स्यन्द्) स्रवणे । ष्ये ष्यावहि ष्यामहि। १ सिस्यन्दिषते घेते षन्ते, षसे षेथे षध्वे, पेषावहे षामहे। २ सिस्यन्दिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ सिस्यन्त्सति त: न्ति, सि थ: थ, सिस्यन्त्सामि वः मः। ३ सिस्यन्दिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | २ सिस्यन्त्सेत् ताम् युः, : तम् त, यम् व म। षावहै षामहै। | ३ सिस्यन्त्सतु/तात् ताम् न्तु, : तात् तम् त, सिस्यन्त्साणि व ४ असिस्यन्दिषत घेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि मा षामहि। | ४ असिस्यन्त्सत् ताम् न, : तम् त, म् असिस्यन्त्साव म। ५ असिस्यन्दिषिष्ट षाताम् षत, ष्ठाः षाथाम डढवम, ध्वम षि | ५ असिस्यत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् ष्वहि ष्महि। सिष्व सिष्म। ६ सिस्यन्दिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ६ सिस्यन्त्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, सिस्यन्दिषाञ्चक्रे सिस्यन्दिषाम्बभूव। कृम सिस्यन्त्साम्बभूव सिस्यन्त्सामास। ७ सिस्यन्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | | ७ सिस्यन्त्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ सिस्यन्त्सिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । महि। . | ९ सिस्यन्त्सिष्यति त न्ति सि थ: थ, सिस्यन्त्सिष्यामि वः मः। ८ सिस्यन्दिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। (असिस्यन्त्सिष्याव म। ९ सिस्यन्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० असिस्यन्त्सिष्यत् ताम् न, : तम् त म ष्यामहे। १० असिस्यन्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ९५७ वृधूङ् (वृध्) वृद्धौ । ष्ये ष्यावहि ष्यामहि। १ विवर्धि षते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ विवर्धिषेत याताम् रन, था: याथाम् ध्वम्, य वहि महि। १ सिस्यन्त्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। ३ विवर्धिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै २ सिस्यन्त्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। षामहै। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy