SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (तुदादिगण) 327 मा ६ जुगुम्फिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ उम्बिभिषिष्यति त: न्ति, सि थः थ, उम्बिभिषिष्यामि वः कृम जुगुम्फिषाम्बभूव जुगुम्फिषामास। मः। (औम्बिभिषिष्याव म। ७ जुगुम्फिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० औम्बिभिषिष्यत् ताम् न्, : तम् त म ८ जगम्फिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १३८७ शुभत् (शुभ) शोभार्थे । ९ जुगुम्फिषिष्यति तः न्ति, सि थ: थ, जुगुम्फिषिष्यामि वः | १ शुशोभिषति त: न्ति, सि थः थ, शुशोभिषामि वः मः। मः। (अजुगुम्फिषिष्याव म।। २ शुशोभिषेत् ताम् युः, : तम् त, यम् व म। १० अजुगुम्फिषिष्यत् ताम् न्, : तम् त म ३ शुशोभिषतु/तात् ताम् न्तु, : तात् तम् त, शुशोभिषानि व १३८५ उभत् (उभ्) पूरणे । म। | ४ अशुशोभिषत् ताम् न्, : तम् त, म् अशुशोभिषाव म। १ ओबिभिषति त: न्ति, सि थः थ, ओबिभिषामि वः मः। ५ अशुशोभिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ ओबिभिषेत् ताम् यः. : तम त. यम व म। षिष्म। ३ ओबिभिषतु/तात् ताम् न्तु, : तात् तम् त, ओबिभिषानि व | ६ शशोभिषाम्बभव वतः वः. विथ वथः व. व विव विम. ___ शुशोभिषाञ्चकार शुशोभिषामास ४ औबिभिषत् ताम् न्, : तम् त, म् औबिभिशव म। | ७ शुशोभिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ औबिभिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ शशोभिषिता" रौर:, सि स्थ: स्थ, षिष्म। | ९ शुशोभिषिष्यति त: न्ति, सि थः थ, शुशोभिषिष्यामि वः ६ ओबिभिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | मः। (अशुशोभिषिष्याव म। ___ ओबिभिषाञ्चकार ओबिभिषामास। १० अशुशोभिषिष्यत् ताम् न्, : तम् त म ७ ओबिभिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पक्षे शुशोस्थाने शुशुइति ज्ञेयम्। ८ ओबिभिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः।। ९ ओबिभिषिष्यति त: न्ति, सि थः थ, ओबिभिषिष्यामि वः १३८८ शुम्भत् (शुम्भ) शोभार्थे। शुम्भ ३७७ मः। (औबिभिषिष्याव म। वदूपाणि। १० औबिभिषिष्यत् ताम् न्, : तम् त म १३८९ दृभैत् (दृभ्) ग्रन्थे । - १३८६ उम्भत् (उम्म) पूरणे।। १ दिदर्भिषति त: न्ति, सि थः थ, दिदर्भिषामि वः मः। १ उम्बिभिषति त: न्ति, सि थः थ, उम्बिभिषामि वः मः।। २ दिदर्भिषेत् ताम् यु:, : तम् त, यम् व म। ३ दिदर्भिषतु/तात् ताम् न्तु, : तात् तम् त, दिदर्भिषानि व म। २ उम्बिभिषेत् ताम् युः, : तम् त, यम् व म। ४ अदिदर्भिपत ताम न. : तम त. म अदिभिषाव म।। ३ उम्बिभिषतु/तात् ताम् न्तु, : तात् तम् त, उम्बिभिषानि व ५ अदिदर्भिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ औम्बिभिषत् ताम् न्, : तम् त, म् औम्दिभिषाव म। ६ दिदर्भिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ औम्बिभिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व । कृम दिदर्भिषाम्बभूव दिदर्भिषामास। षिष्म। ७ दिदर्भिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ उम्बिभिषाम्बभूव वतुः वुः, विथ वथः व, व विव विम, | उम्बिभिषाशकार उम्बिभिषामास। । ८ दिदर्भिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः : | ९ दिदर्भिषिष्यति त: न्ति, सि थः थ, दिदर्भिषिष्यामि वः मः। ७ उम्बिभिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। (अदिदर्भिषिष्याव म। ८ उम्बिभिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। | १० अदिदर्भिषिष्यत् ताम् न्, : तम् त म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy