SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 326 १३८० ऋम्फत् (ऋम्फ्) हिंसायाम् । १ ऋम्पिफिषति तः न्ति, सि थः थ, ऋम्पिफिषामि वः मः । २ ऋम्पिफिषेत् ताम् युः तम् त, यम् व म ३ ऋम्पिफिषतु/तात् ताम् न्तु तात् तम् त, ऋम्पिफिषानि व म। ४ आपिफिषत् ताम् न् : तम् त, म् आम्पिफिषाव म। ५ आम्पिफिषीत् षिष्टाम् पिषः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ ऋम्पिफिषाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, ऋम्पिफिषामास ऋम्पिफिषाञ्चकार । ७ ऋम्पिफिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ ऋम्पिफिषिता" रौ सि स्थः स्थ, स्मि स्वः स्मः । ९ ऋम्पिफिषिष्यति तः न्ति, सि थः थ, ऋम्पिफिषिष्यामि वः म: । (आपिफिषिष्याव म। १० आम्पिफिषिष्यत् ताम् न, : तम् त म १३८१ द्वफत् (द्वफ्) उत्क्लेशे । १ दिदर्फिषति तः न्ति, सि थः थ, दिदर्पिषामि वः मः । २ दिदर्फिषेत् ताम् यु:, : तम् त, यम् व म। ३ दिदर्पिषतु /तात् ताम् न्तु : तात् तम् त, दिदर्फिषानि व म। ४ अदिदर्पिषत् ताम् न् : तम् त, म् अदिदर्पिषाव म ५ अदिदर्पिषीत् षिष्टाम् षिषुः, पीः षिष्टम् षिष्ट, विषम् षिष्व पिष्म । ६ दिदर्पिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिदर्पिषाम्बभूव दिदर्फिषामास । ७ दिदर्फिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिदर्फिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदर्फिषिष्यति तः न्ति, सि थः थ, दिदर्फिषिष्यामि वः मः । (अदिदर्फिषिष्याव म १० अदिदर्फिषिष्यत् ताम् न् : तम् तम १३८२ दृम्फत् (दृम्फ्) उत्क्लेशे । १ दिदृम्फिषति तः न्ति, सि थः थ, दिदृम्फिषामि वः मः । २ दिदृम्फिषेत् ताम् यु:, : तम् त, यम् वम । ३ दिदृम्फिषतु /तात् ताम् न्तु म। Jain Education International तात् तम् त, दिदृम्फिषानि व धातुरत्नाकर तृतीय भाग ४ अदिदृम्फिषत् ताम् न् : तम् त, म् अदिदृष्पिषाव म। ५ अदिदृम्फिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदृम्फिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, दिदृम्फिषाञ्चकार दिदृम्पिषाम्बभूव । ७ दिदृम्फिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिदृम्फिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदृम्फिषिष्यति तः न्ति, सि थः थ, दिदृम्फिषिष्यामि वः म: । (अदिदृम्फिषिष्याव म । १० अदिदृम्फिषिष्यत् ताम् न् : तम् तम १३८३ गुफत् (गुफ्) ग्रन्थने । १ जुगोफिषति तः न्ति, सि थः थ, जुगोफिषामि वः मः । २ जुगोफिषेत् ताम् यु:, : तम् त, यम् वम। ३ जुगोफिषतु/तात् ताम् न्तु तात् तम् त, जुगोफिषानि व म। ४ अजुगोफिषत् ताम् न् : तम् त, म् अजुगोफिषाव म । ५ अजुगोफिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जुगोफिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जुगोफिषाम्बभूप जुगोफिषामास । ७ जुगोफिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जुगोफिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुगोफिषिष्यति तः न्ति, सि थः थ, जुगोफिषिष्यामि वः मः । (अजुगोफिषिष्याव म १० अजुगोफिषिष्यत् ताम् न् तम् तम पक्षे जुगोस्थाने जुगुइति ज्ञेयम्। १३८४ गुम्फत् (गुम्फ्) ग्रन्थने । १ जुगुम्फिषति तः न्ति, सि थः थ, जुगुम्फिषामि वः मः । २ जुगुम्फिषेत् ताम् यु:, : तम् त, यम् व म। ३ जुगुम्फिषतु/तात् ताम् न्तु तात् तम् त, जुगुम्फिषानि व म। ५ ४ अजुगुम्फिषत् ताम् न् : तम् त, म् अजुगुम्फिषाव म । अजुगुम्फिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy