SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ सनन्तप्रक्रिया (तुदादिगण) 325 ३ चुच्छुप्सतु/तात् ताम् न्तु, : तात् तम् त, चुच्छुप्सानि व म। | ७ तितर्फिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अचुच्छुप्सत् ताम् न्, : तम् त, म् अचुच्छुप्साव मा ८ तितर्फिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अचुच्छुप्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व | ९ तितर्फिषिष्यति त: न्ति, सि थ: थ, तितर्फिषिष्यामि वः मः। सिष्म। (अतितफिषिष्याव म। ६ चुच्छुप्सामास कार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | १० अतितर्फिषिष्यत् ताम् न्, : तम् त म कृव, कृम चुच्छुप्साञ्चकार चुच्छुप्साम्बभूव ।। १३७८ तृम्फत् (तृम्प) तृप्तौ । ७ चुच्छुफ्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ तितम्फिषति त: न्ति, सिथः थ, तितम्फिषामि वः मः। ८ चुच्छुप्सिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। २ तितृम्फिषेत् ताम् युः, : तम् त, यम् व म। ९ चुच्छुप्सिष्यति त न्ति सि थः थ, चुच्छुप्सिष्यामि वः मः। ३ तितृम्फिषतु/तात् ताम् न्तु, : तात् तम् त, तितृम्फिषानि व (अचुच्छुप्सिष्याव म। म। १० अचुच्छुप्सिष्यत् ताम् न्, : तम् तम ४ अतिवृम्फिषत् ताम् न्, : तम् त, म् अतिम्फिषाव म। १३७६ रिफत् (रिफ्) कथनयुद्धहिंसादानेषु ।। ५ अतितृम्फिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ रिरेफिषति त: न्ति, सि थः थ. रिरेफिषामि वः मः। षिष्म। २ रिरेफिषेत् ताम् युः, : तम् त, यम् व म। | ६ तितृम्फिषाञ्चकार क्रतुः क्रु:, कर्थ क्रथुः क्र, कार कर कृव, ३ रिरेफिषतु/तात् ताम् न्तु, : तात् तम् त, रिरेफिषानि व म। _कृम तितृम्फिषाम्बभूव तितृम्फिषामास। ४ अरिरेफिषत् ताम् न्, : तम् त, म् अरिरेफिषाव मा ७ तितृम्फिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्त्र स्म। ५ अरिरेफिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ तितृम्फिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। | ९ तितम्फिषिष्यति त: न्ति, सि थः थ, तितम्फिषिष्यामि वः ६ रिरेफिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मः । (अतितृम्फिषिष्याव म। रिरेफिषाञ्चकार रिरेफिषामास। | १० अतितृम्फिषिष्यत् ताम् न्, : तम् त म ७ रिरेफिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ रिरेफिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १३७९ ऋफत् (ऋफ्) हिंसायाम् । ९ रिरेफिषिष्यति तः न्ति, सि थः थ, रिरेफिषिष्यामि वः मः। | १ अपिफिषति तः न्ति, सिथः थ. अपिफिषामि वः मः। (अरिरेफिषिष्याव म। २ अर्पिफिषेत् ताम् युः, : तम् त, यम् व म। १० अरिरेफिषिष्यत् ताम् न्, : तम् त म ३ अपिफिषतु/तात् ताम् न्तु, : तात् तम् त, अपिफिषानि व पक्षे रिरेस्थाने रिरिइति ज्ञेयम्। मा १३७७ तृफत् (तृफ्) तृप्तौ ।। ४ आर्पिफिषत् ताम् न्, : तम् त, म् आर्पिफिषाव म। ५ आर्पिफिषीत् षिष्टाम् षिषुः, षो: षिष्टम् षिष्ट, षिषम् षिष्व १ तितर्फिषति त: न्ति, सि थः थ. तितर्फिषामि वः मः। षिष्म। २ तितर्फिषेत् ताम् युः, : तम् त, यम् व म। ६ अपिफिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ३ तितर्फिषतु/तात् ताम् न्तु, : तात् तम् त, तितर्फिषानि व म। - अर्पिफिषाञ्चकार अर्पिफिषामास। ४ अतितर्फिषत् ताम् न, : तम् त, म् अतितर्फिषाव म। ७ अर्पिफिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अतितर्फिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व |८ अपिफिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ९ अर्पिफिषिष्यति त: न्ति, सि थः थ. अर्पिफिषिष्यामि वः ६ तितर्फिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, मः। (आर्पिफिषिष्याव म। कृम तितर्फिषाम्बभूव तितर्किषामास। १० आपिफिषिष्यत् ताम् न्, : तम् त म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy