SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 324 धातुरत्नाकर तृतीय भाग ८ वित्सिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १३७३ जुन (जुन्) गतौ । ९ वित्सिष्यति त न्ति सि थ: थ, विवृत्सिष्यामि वः मः। १ जुजोनिषति त: न्ति, सि थ: थ, जुजोनिषामि वः मः। (अवित्सिष्याव म। २ जुजोनिषेत् ताम् युः, : तम् त, यम् व म। १० अविवृत्सिष्यत् ताम् न्, : तम् त म ३ जुजोनिषतु/तात् ताम् न्तु, : तात् तम् त, जुजोनिषानि व म। १३७० णुदंत् (नुद्) प्रेरणे। ४ अजुजोनिषत् ताम् न, : तम् त, म् अजुजोनिषाव म। ५ अजुजोनिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व 1: न्ति, सि थः थ, नुनुत्सामि वः मः। षिष्म। २ नुनुत्सेत् ताम् यु:, : तम् त, यम् व म। | ६ जुजोनिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ३ नुनुत्सतु/तात् ताम् न्तु, : तात् तम् त, नुनुत्सानि व म। जुजोनिषाञ्चकार जुजोनिषामास। ४ अनुनुत्सत् ताम् न्, : तम् त, म् अनुनुत्साव म। ७ जुजोनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अनुनुत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ८ जुजोनिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। सिष्म। ९ जुजोनिषिष्यति तः न्ति, सि थ: थ, जुजोनिषिष्यामि वः ६ नुनुत्साझंकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ___मः। (अजुजोनिषिष्याव म। कृम नुनुत्साम्बभूव नुनुत्सामास। | १० अजुजोनिषिष्यत् ताम् न्, : तम् त म ७ नुनुत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पक्षे जुजोस्थाने जुजुइति ज्ञेयम्। ८ नुनुत्सिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ ननत्सिष्यति त न्ति सि थः थ, ननत्सिष्यामि वः मः। १३७४ शुनत् (शुन्) गतः । (अनुनुत्सिष्याव म! १ शुशोनिषति तः न्ति, सि थः थ, शुशोनिषामि वः मः। १० अनुनुत्सिष्यत् ताम् न्, : तम् त म २ शुशोनिषेत् ताम् युः, : तम् त, यम् व म। १३७१ षद्लुत् (सद्) अवसादने। षद्ल ९६६ वद्रूपाणि। ३ शुशोनिषतु/तात् ताम् न्तु, : तात् तम् त, शुशोनिषानि व म। १३७२ विधत् (विध्) विधाने । ४ अशुशोनिषत् ताम् न्, : तम् त, म् अशुशोनिषाव म। १ विवेधिषति त: न्ति, सि थ: थ, विवेधिषामि वः मः। ५ अशशोनिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ विवेधिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ विवेधिषतु/तात् ताम् न्तु, : तात् तम् त, विवेधिषानि व म। ६ शुशोनिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अविवेधिषत् ताम् न, : तम् त, म अविवेधिषाव म। __ शुशोनिषाञ्चकार शुशोनिषाप्बभूव। ५ अविवेधिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ शुशोनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ शुशोनिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ विवेधिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ शुशोनिषिष्यति त: न्ति, सि थः थ, शशोनिषिष्यामि वः विवेधिषाञ्चकार विवेधिषामास। मः। (अशुशोनिषिष्याव म। ७ विवेधिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अशुशोनिषिष्यत् ताम् न्, : तम् त म ८ विवेधिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। पक्षे शुशोस्थाने शुशुइति ज्ञेयम्। ९ विवेधिषिष्यति त: न्ति, सि थः थ, विवेधिषिष्यामि वः मः। (अविवेधिषिष्याव म। १३७५ छुपत् (छुप्) स्पर्श । १० अविवेधिषिष्यत् ताम् न्, : तम् त म १ चुच्छुप्सति त: न्ति, सि थः थ, चुच्छुप्सामि वः मः। पक्षे विवेस्थाने विविइति ज्ञेयम्। | २ चुच्छुप्सेत् ताम् युः, : तम् त, यम् व म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy