SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ 328 धातुरलाकर तृतीय भाग __१३९० लुभत् (लुभ) विमोहने। लुभत् ११९८ १३९३ खुरत् (खुर) छेदने च । वदूपाणि। १ चुखोरिषति त: न्ति, सि थ: थ, चुखोरिषामि वः मः। १३९१ कुरत् (कुर) शब्दे । २ चुखोरिषेत् ताम् युः, : तम् त, यम् व म। १ चुकोरिषति त: न्ति, सि थः थ, चुकोरिषामि वः मः।। ३ चुखोरिषतु/तात् ताम् न्तु, : तात् तम् त, चुखोरिषानि व २ चुकोरिषेत् ताम् युः, : तम् त, यम् व म। ३ चुकोरिषतु/तात् ताम् न्तु, : तात् तम् त, चुकोरिषानि व म। ४ अचुखोरिषत् ताम् न्, : तम् त, म् अचुखोरिषाव म। ४ अचुकोरिषत् ताम् न्, : तम् त, म् अचुकोरिषाव म। ५ अचुखोरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अचुकोरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ चुखोरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ चुकोरिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, __ चुखोरिषामास चुखोरिषाञ्चकार। चुकोरिषाञ्चकार चुकोरिषाम्बभूव। ७ चुखोरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ चुकोरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चुखोरिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ८ चुकोरिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ चुखोरिषिष्यति त: न्ति, सि थः थ, चुखोरिषिष्यामि वः ९ चुकोरिषिष्यति त: न्ति, सि थः थ, चुकोरिषिष्यामि वः | मः। (अचुखोरिषिष्याव म। म:। (अचुकोरिषिष्याव म। १० अचुखोरिषिष्यत् ताम् , : तम् त म १० अचुकोरिषिष्यत् ताम् न्, : तम् त म पक्षे चुखो स्थाने चुखु इति ज्ञेयम्। पक्षे चुकोस्थाने चुकुइति ज्ञेयम्। १३९४ घुरत् (धुर) भीमार्थशब्दयोः। १३९२ क्षुरत् (क्षुर्) विलेखने । १ जुघोरिषति तः न्ति, सि थ: थ, जुघोरिषामि वः मः। १ चुक्षोरिषति त: न्ति, सि थः थ, चुक्षोरिषामि वः मः। २ जुघोरिषेत् ताम् युः, : तम् त, यम् व म । २ चुक्षोरिषेत् ताम् यु:, : तम् त, यम् व म। ३ जुघोरिषतु/तात् ताम् न्तु, : तात् तम् त, जुघोरिघानि व म। ३ चुक्षोरिषतु/तात् ताम् न्तु, : तात् तम् त, चुक्षोरिषानि व म। ४ अजुघोरिष त् ताम् न्, : तम् त, म् अजुघोरिषाव म। ४ अचुक्षोरिषत् ताम् न्, : तम् त, म् अचुक्षोरिषाव म। । ५ अजुघोरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अचुक्षोरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ जुघोरिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ६ चुक्षोरिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, कृम जुघोरिषामास जुघोरिषाम्बभूव । चुक्षोरिषाञ्चकार चुक्षोरिषाम्बभूव। ७ जुघोरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ चुक्षोरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जुघोरिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः । ८ चुक्षोरिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ जुघोरिषिष्यति त: न्ति, सि थ: थ, जुघोरिषिष्यामि वः मः। ९ चुक्षोरिषिष्यति त: न्ति, सि थ: थ, चुक्षोरिषिष्यामि वः मः। (अजुघोरिषिष्याव म। (अचुक्षोरिषिष्याव म। १० अचुक्षोरिषिष्यत् ताम् न्, : तम् त म १० अजुघोरिषिष्यत् ताम् न्, : तम् त म पक्षे जुघोस्थाने जुघुइति ज्ञेयम्। पक्षे चुक्षोस्थाने चुक्षुइति ज्ञेयम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy