SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (तुदादिगण) १३९५ पुरत् (पुर्) अग्रगमने । १ पुपोरिषति तः न्ति, सि थः थ, पुपोरिषामि वः मः । २ पुपोरिषेत् ताम् यु:, : तम् त, यम् व म ३ पुपोरिषतु /तात् ताम् न्तु तात् तम् त, पुपोरिषानि व म । ४ अपुपोरिषत् ताम् न् : तम् त, म् अपुपोरिषाव म। ५ अपुपोरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुपोरिषामास सतुः सुः, सिथ सधुः स, स सिव सिम, परिषाञ्चकार पुपोरिषाम्बभूव । ७ पुपोरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुपोरिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुपोरिषिष्यति तः न्ति, सि थः थ, पुपोरिषिष्यामि वः मः । (अपुपोरिषिष्याव म १० अपुपोरिषिष्यत् ताम् न् : तम् तम पक्षे पुपोस्थाने पुपुइति ज्ञेयम् । १३९६ मुरत् (मुर्) सवेष्टने । १ मुमोरिषति तः न्ति, सि थः थ, मुमोरिषामि वः मः । २ मुमोरिषेत् ताम् यु:, : तम् त, यम् वम। ३ मुमोरिषतु / तात् ताम् न्तु तात् तम् त, मुमोरिषानि व म । ४ अमुमोरिषत् ताम् न् : तम् त, म् अमुमोरिषाव म । ५ अमुमोरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मुमारिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, मुमोरिषाञ्चकार मुमोरिषाम्बभूव । ७ मुमोरिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ मुमोरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मुमोरिषिष्यति तः न्ति, सि थः थ, मुमोरिषिष्यामि वः मः । (अमुमोरिषिष्याव म १० अमुमोरिषिष्यत् ताम् न् : तम् तम पक्षे मुमोस्थाने मुमुइति ज्ञेयम् । १३९७ सुरत् (सुर्) ऐश्वर्यदीप्त्योः । १ सुसोरिषति तः न्ति, सि थः थ, सुसोरिषामि वः मः । २ सुसोरिषेत् ताम् यु:, : तम् त, यम् व म । ३ सुसोरिषतु / तात् ताम् न्तु : तात् तम् त, सुसोरिषानि व म ४ असुसोरिषत् ताम् न् : तम् त, म् असुसोरिषाव म । Jain Education International ५ असुसोरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ सुसोरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सुसोरिषामास सुसोरिषाञ्चकार । 329 ७ सुसोरिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । सुसोरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ सुसोरिषिष्यति तः न्ति, सि थ थ, सुसोरिषिष्यामि वः म: । (असुसोरिषिष्याव म १० असुसोरिषिष्यत् ताम् न् : तम् तम पक्षे सुसोस्थाने सुसुइति ज्ञेयम् । १३९८ स्फरत् (स्फर्) स्फुरणे । १ पिस्फरिषति तः न्ति, सि थः थ, पिस्फरिषामि वः मः । २ पिस्फरिषेत् ताम् यु:, : तम् त, यम् व म। ३ पिस्फरिषतु /तात् ताम् न्तु : तात् तम् त, पिस्फरिषानि व म। ४ अपिस्फरिषत् ताम् न् : तम् त, म् अपिस्फरिषाव म । ५ अपिस्फरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिस्फरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिस्फरिषाञ्चकार पिस्फरिषामास । ८ ७ पिस्फरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । पिस्फरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिस्फरिषिष्यति तः न्ति, सि थः थ, पिस्फरिषिष्यामि वः म: । (अपिस्फरिषिष्याव म। १० अपिस्फरिषिष्यत् ताम् न्, : तम् त म १३९९ स्फलत् (स्फल्) स्फुरणे । १ पिस्फलिषति तः न्ति, सि थः थ, पिस्फलिषामि वः मः । २ पिस्फलिषेत् ताम् यु:, : तम् त, यम् व म । ३ पिस्फलिषतु/तात् ताम् न्तु : तात् तम् त, पिस्फलिषानि व म। ४ अपिस्फलिषत् ताम् न् : तम् त, म् अपिस्फलिषाव म। ५ अपिस्फलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । For Private & Personal Use Only ६ पिस्फलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिस्फलिषाञ्चकार पिस्फलिषामास । ७ पिस्फलिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy