SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ 330 धातुरत्नाकर तृतीय भाग मा ८ पिस्फलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः।। १४०२ हिलत् (हिल्) हावकरणे । ९ पिस्फलिषिष्यति त: न्ति, सि थः थ, पिस्फलिषिष्यामि वः १ जिहेलिषति त: न्ति, सि थ: थ, जिहेलिषामि वः मः। मः। (अपिस्फलिषिष्याव म। २ जिहेलिषेत् ताम् युः, : तम् त, यम् व म। १० अपिस्फलिषिष्यत् ताम् न्, : तम् त म १४०० किलत् (किल्) श्वेत्यक्रीडनयोः। ३ जिहेलिषतु/तात् ताम् न्तु, : तात् तम् त, जिहेलिषानि व म। १ चिकेलिषति त: न्ति, सि थ: थ, चिकेलिषामि वः मः। ४ अजिहेलिषत् ताम् न, : तम् त, म् अजिहेलिषाव म। २ चिकेलिषेत् ताम् युः, : तम् त, यम् व म । ५ अजिहेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चिकेलिषतु/तात् ताम् न्तु, : तात् तम् त, चिकेलिषानि व षिष्म। ६ जिहेलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अचिकेलिष त् ताम् न, : तम् त, म् अचिकेलिषाव म। जिहेलिषामास जिहेलिषाञ्चकार । ५ अचिकेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ जिहेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ जिहेलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चिकेलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ९ जिहेलिषिष्यति त: न्ति, सि थः थ, जिहेलिषिष्यामि वः कृम चिकेलिषाम्बभूव चिकेलिषामास । मः। (अजिहेलिषिष्याव म। ७ चिकेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अजिहेलिषिष्यत् ताम् न्, : तम् त म ८ चिकेलिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १४०३ शिलत् (शिल्) उच्छे । ९ चिकेलिषिष्यति त: न्ति, सि थः थ, चिकेलिषिष्यामि वः १ शिशेलिषति त: न्ति, सि थ: थ, शिशेलिषामि वः मः । मः। (अचिकेलिषिष्याव म। २ शिशेलिषेत् ताम् युः, : तम् त, यम् व म। १० अचिकेलिषिष्यत् ताम् न्, : तम् त म ३ शिशेलिषतु/तात् ताम् न्तु, : तात् तम् त, शिशेलिषानि व पक्षे चिकेस्थाने चिकिइति ज्ञेयम्। १४०१ इलत् (इक्ष्) गतिस्वप्नप्रक्षेपणेषु । ४ अशिशेलिषत् ताम् न, : तम् त, म् अशिशेलिषाव म। १ एलिलिषति त: न्ति, सि थ: थ, एलिलिषामि वः मः। ५ अशिशेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ एलिलिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ एलिलिषतु तात् ताम् न्तु, : तात् तम् त, एलिलिषानि व ६ शिशेलिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, मा कृम शिशेलिषाम्बभूव शिशेलिषामास। ४ ऐलिलिषत् ताम् न्, : तम् त, म् ऐलिलिषाव म। । ७. शिशेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ ऐलिलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ८ शिशेलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। | ९ शिशेलिषिष्यति त: न्ति, सि थः थ, शिशेलिषिष्या मि वः ६ एलिलिपाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ___मः। (अशिशेलिषिष्याव म। . ___ कृम एलिलिषाम्बभूव एलिलिषामास। १० अशिशेलिषिष्यत् ताम् न, : तम् त म ७ एलिलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पक्षे शिशेस्थाने शिशिइति ज्ञेयम्। ८ एलिलिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्म.। ९ एलिलिषिष्यति त: न्ति, सि थ: थ, एलिलिषिष्या मि वः | १४०४ सिलत् (सिल्) उच्छे । मः। (ऐलिलिषिष्याव म। | १ सिसेलिषति त: न्ति, सि थः थ, सिसेलिषामि वः मः। १० ऐलिलिषिष्यत् ताम् न्, : तम् तम | २ सिसेलिषेत् ताम् युः, : तम् त, यम् व म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy