SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (तुदादिगण) 331 ३ सिसेलिषत्/तात् ताम् न्तु, : तात् तम् त, सिसेलिषानि व १ विवेलिषति त: न्ति, सि थ: थ, विवेलिषामि वः मः। २ विवेलिषेत् ताम् युः, : तम् त, यम् व म। ४ असिसेलिषत् ताम् न, : तम् त, म् असिसेलिषाव म। ३ विवेलिषत्/तात् ताम् न्तु, : तात् तम् त, विवेलिषानि व ५ असिसेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | | म। पिष्म। ४ अविवेलिषत् ताम् न्, : तम् त, म् अविवेलिषाव म। ६ सिसेलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ५ अविवेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व कृम सिसेलिषाम्बभूव सिसेलिषामास। षिष्म। ७ सिसेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ विवेलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ८ सिसेलिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। - विवेलिषामास विवेलिषाञ्चकार । ९ सिसेलिषिष्यति त: न्ति. सि थ: थ, सिसेलिषिष्या मि वः ७ विवेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (असिसेलिषिष्याव म। ८ विवेलिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १० असिसेलिषिष्यत् ताम् न, : तम् त म ९ विवेलिषिष्यति त: न्ति, सि थः थ, विवेलिषिष्यामि वः पक्षे सिसेस्थाने सिसिइति ज्ञेयम्। ___ मः। (अविवेलिषिष्याव म। १४०५ तिलत् (तिल्) स्नेहने। तिल ४३९ वदूपाणि। । १० अविवेलिषिष्यत् ताम् न्, : तम् त म १४०६ चलत् (चल्) विलसने। चल ९७२ वद्रपाणि। पक्षे विवेस्थाने विविइति ज्ञेयम्। १४०७ चिलत् (चिल्) वसने । १४०९ बिलत् (बिल्) मेडने। बिलत् १४०८ वद्रूपाणि। १ चिचेलिषति तः न्ति, सि थः थ, चिचेलिषामि वः मः। नवरं वकारस्थाने वकारो ज्ञेयः। २ चिचेलिषेत् ताम् युः, : तम् त, यम् व म। १४१० णिलत् (निल्) गहने । ३ चिचेलिषतु/तात् ताम् न्तु, : तात् तम् त, चिचेलिषानि व १ निनलिषति त: न्ति, सि थः थ, निनेलिषामि वः मः। २ निनेलिषेत् ताम् युः, : तम् त, यम् व म। ४ अचिचेलिषत् ताम् न्, : तम् त, म् अचिचेलिषाव म। ३ निनेलिषतु/तात् ताम् न्तु, : तात् तम् त, निनेलिषानि व म। ५ अचिचेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्म। ४ अनिनेलिषत् ताम् न्, : तम् त, म् अनिनेलिषाव म। ६ चिचेलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अनिनेलिषीत् षिष्टाम् षिषुः, पीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। चिचेलिषाञ्चकार चिचेलिषामास। ७ चिचेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ निनेलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ८ चिचेलिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। कृम निनेलिषाम्बभूव निनेलिषामास। | ७ निनेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चिचेलिषिष्यति त: न्ति, सि थ: थ, चिचेलिषिष्यामि वः | ८ निनेलिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। मः। (अचिचेलिषिष्याव म। १० अचिचेलिषिष्यत् ताम् न, : तम् त म ९ निनेलिषिष्यति त: न्ति, सि थ: थ, निनेलिषिष्या मि वः मः। (अनिनेलिषिष्याव म। पक्षे चिचेस्थाने चिचिइति ज्ञेयम्। १० अनिनेलिषिष्यत् ताम् न्, : तम् त म १४०८ विलत् (विल्) वरणे । पक्षे निनेस्थाने निनिइति ज्ञेयम। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy