SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 332 धातुरत्नाकर तृतीय भाग मा १४११ मिलत् (मिल्) श्लेषणे।। ३ रिरिक्षतु/तात् ताम् न्तु, : तात् तम् त, रिरिक्षानि व म। १ मिमेलिषति तः न्ति, सि थः थ, मिमेलिषामि वः मः। । ४ अरिरिक्षत् ताम् न्, : तम् त, म् अरिरिक्षाव म। २ मिमेलिषेत् ताम् यु:, : तम् त, यम् व म। ५ अरिरिक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ मिमेलिषतु/तात् ताम् न्तु, : तात् तम् त, मिमेलिषानि व षिष्म। | ६ रिरिक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अमिमेलिषत् ताम् न, : तम् त, म अमिमेलिषाव म। कृम रिरिक्षाम्बभूव रिरिक्षामास। ५ अमिमेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ रिरिक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ रिरिक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ मिमेलिषाञकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ रािराक्ष र कव | ९ रिरिक्षिष्यति त: न्ति, सि थः थ, रिरिक्षिष्यामि वः मः। कृम मिमेलिषाम्बभूव मिमेलिषामास। (अरिरिक्षिष्याव म। ७ मिमेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अरिरिक्षिष्यत् ताम् न्, : तम् त म ८ मिमेलिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १४१५ विशंत् (विश्) प्रवेशने। विज़ुकी ११४२ ९ मिमेलिषिष्यति त: न्ति, सि थ: थ. मिमेलिषिष्या मि वः वद्रूपाणि। नवरं परस्मैपदघटितान्येव। मः। (अमिमेलिषिष्याव म। १४१६ मृशंत् (मृश्) आमर्शने । १० अमिमेलिषिष्यत् ताम् न्, : तम् त म पक्षे मिमेस्थाने मिमिइति ज्ञेयम्। १ मिमक्षति त: न्ति, सि थः थ, मिमक्षामि वः मः। १४१२ स्पृशत् (स्पृश्) संस्पर्शे । २ मिमृक्षेत् ताम् युः, : तम् त, यम् व म । ३ मिमृक्षतु/तात् ताम् न्तु, : तात् तम् त, मिमृक्षानि व म। १ पिस्पृक्षति त: न्ति, सि थः थ, पिस्पक्षामि वः मः। ४ अमिमृक्ष त् ताम् न, : तम् त, म् अमिमृक्षाव म। २ पिस्पृक्षेत् ताम् युः, : तम् त, यम् व म । ५ अमिमृक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ पिस्पृक्षतु/तात् ताम् न्तु, : तात् तम् त, पिस्पृक्षानि व म। षिष्म। ४ अपिस्पृक्ष त् ताम् न्, : तम् त, म् अपिस्पृक्षाव म। ६ मिभृक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अपिस्पृक्षोत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मिमृक्षाशकार मिमृक्षामास । षिष्म । ६ पिस्पृक्षाम्बभूव वतुः वुः, विथ वथः व, व विव विम. | ७ मिमक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिस्पृक्षाञ्चकार पिस्पृक्षामास । ८ मिमृक्षिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ पिस्पृक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ मिमृक्षिष्यति त: न्ति, सि थः थ, मिमक्षिष्यामि वः मः। ८ पिस्पृक्षिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। | (अमिमृक्षिष्याव म।। ९ पिस्पृक्षिष्यति त: न्ति, सि थः थ, पिस्पृक्षिष्यामि वः मः। | १० अमिमृक्षिष्यत् ताम् न्, : तम् त म (अपिस्पृक्षिष्याव म। | १४१७ लीशत् (लिश) गतौ। लिश चू १२७७ १० अपिस्पृक्षिष्यत् ताम् न, : तम् त म वद्रूपाणि। १४१३ रुशं (रुश्) हिंसायाम्। रुहं ९८८ वदूपाणि। १४१८ ऋषैत् (ऋष्) गतौ। १४१४ रिशंत् (रिश्) हिंसायाम् । | १ अर्षिषिष ति त: न्ति, सि थः थ, अर्षिषिषामि वः मः। १ रिरिक्षति त: न्ति, सि थः थ, रिरिक्षामि वः मः। २ अर्षिषिषेत् ताम् युः, : तम् त, यम् व म। २ रिरिक्षेत् ताम् युः, : तम् त, यम् व म । | ३ अर्षिषिषतु/तात् ताम् न्तु, : तात् तम् त, अर्षिषिषानि व म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy