________________
सन्नन्तप्रक्रिया (तुदादिगण)
333
४ आर्षिषिषत् ताम् न्, : तम् त, म् आर्षिषिषाव म। ५ अविवृक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ आर्षिषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । षिष्म।
६ विवृक्षाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, ६ अर्षिषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवृक्षाशकार विवृक्षामास । अर्षिषिषाकार अर्षिषिषामास।
७ विवृक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ अपिषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ।८ विवृक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ८ अर्षिषिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ विवृक्षिष्यति त: न्ति, सि थ: थ, विवृक्षिष्यामि वः मः। ९ अर्षिषिषिष्य ति त: न्ति, सि थ: थ, अर्षिषिषिष्यामि वः | (अविवृक्षिष्याव म। मः। (आर्षिषिषिष्याव म।
१० अविवृक्षिष्यत् ताम् न, : तम् त म १० आषिषिषिष्यत् ताम् न, : तम्तम
पक्षे वृह ५५९ वदूपाणि । १४१९ इषत् (इष्) इच्छायाम्। इषच् ११६७ वदूपाणि।
१४२२ तृहौ (तृह्) हिंसायाम् । १४२० मिषत् (मिष्) स्पर्धायाम्। मिष् ५२४ वद्रूपाणि। १ तितर्हिषति त: न्ति, सि थ: थ, तितर्हिषामि वः मः। १४२१ वृहौत् (वृह) उद्यमे ।
२ तितहिषत् ताम् यु:, : तम् त, यम् व म । १ विवर्हिषति त: न्ति, सि थः थ, विवहिषामि वः मः।
३ तितर्हिषतु/तात् ताम् न्तु, : तात् तम् त, तितर्हिषानि व म।
४ अतितर्हिष त् ताम् न्, : तम् त, म् अतितर्हिषाव म। २ विवहिषेत् ताम् यु:, : तम् त, यम् व म ।
५ अतितर्हिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ विवर्हिषतु/तात् ताम् न्तु, : तात् तम् त, विवर्हिषानि व म।
षिष्म। ४ अविवर्हिष त् ताम् न्, : तम् त, म् अविवर्हिषाव म।
६ तितर्हिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अविवर्हिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
तितर्हिषाञ्चकार तितर्हिषामास । षिष्म।
७ तितर्हिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ विवर्हिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम,
८ तितर्हिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ___ विवर्हिषाञ्चकार विवर्हिषामास ।
९ तितर्हिषिष्यति त: न्ति, सि थः थ, तितर्हिषिष्यामि वः मः। ७ विवर्हिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
(अतितर्हिषिष्याव म। ८ विवर्हिषिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः।
१० अतितर्हिषिष्यत् ताम् न्, : तम् त म ९ विवर्हिषिष्यति त: न्ति, सि थः थ, विवर्हिषिष्यामि वः मः।
पक्षे तितहिस्थाने तितृकइति ज्ञेयम्। (अविवर्हिषिष्याव म। १० अविवहिषिष्यत् ताम् न्, : तम् त म
१४२३ तुंहौत् (तुंह) हिंसायाम् । पक्षे विवर्हिस्थाने विवृक्इति ज्ञेयम्।
१ तिहिषति त: न्ति, सि थ: थ, तितूंहिषामि वः मः।
२ तिद्वंहिषेत् ताम् युः, : तम् त, यम् व म । १४२१ वृहौत् (वृह) उद्यमे।
३ तिद्वंहिषतु/तात् ताम् न्तु, : तात् तम् त, तितुंहिषानि व म। १ विवृक्षति त: न्ति, सि थः थ, विवक्षामि वः मः।
४ अतिहिष त् ताम् न, : तम् त, म् अतिद्वंहिषाव म। २ विवृक्षेत् ताम् यु:, : तम् त, यम् व म ।
५ अतितूंहिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ विवृक्षतु/तात् ताम् न्तु, : तात् तम् त, विवृक्षानि व म। षिष्प। ४ अविवृक्ष त् ताम् न, : तम् त, म अविवृक्षाव म। ६ तितुंहिषामास सतुः सुः, सिथ सथु स स सिव सिम,
तिहिषाञ्चकार तितुंहिषाम्बभूव।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org