SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 334 धातुरत्नाकर तृतीय भाग ७ तितृ॑हिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अतिस्तूंहिषिष्यत् ताम् न, : तम् त म ८ तितहिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। पक्षे तिस्त॒हिस्थाने तिस्तृक्इति ज्ञेयम्। १ तिहिषिष्यति त: न्ति, सि थः ध, तितहिषिष्यामि वः मः। १४२६ कुटत् (कुट) कौटिल्ये । (अतित॒हिषिष्याव म। १ चुकुटिषति तः न्ति, सि थः थ, चुकुटिषामि वः मः। १० अतिहिषिष्यत् ताम् न्, : तम् त म पक्षे तितॄहिस्थाने तितृक्इति ज्ञेयम्। २ चुकुटिषेत् ताम् युः, : तम् त, यम् व म । ३ चुकुटिषतु/तात् ताम् न्तु, : तात् तम् त, चुकुटिषानि व म। १४२४ स्तृहौत् (स्तृह) हिंसायाम् । ४ अचुकुटिष त् ताम् न्, : तम् त, म् अचुकुटिषाव म। १ तिस्तर्हिषति त: न्ति, सि थः थ, तिस्तहिषामि वः मः। । ५ अचुकुटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ तिस्तहिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ तिस्तर्हिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्तर्हिषानि व | ६ चुकुटिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, म। चुकुटिषाञ्चकार चुकुटिषाम्बभूव । ४ अतिस्तर्हिष त् ताम् न, : तम् त, म् अतिस्तहिषाव म।। | ७ चुकुटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अतिस्तहिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ चुकुटिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः । षिष्म। ९ चुकुटिषिष्यति त: न्ति, सि थः थ, चुकुटिषिष्यामि वः मः। ६ तिस्तर्हिषामास सतुः सुः, सिथ सथु स स सिव सिम, | (अचुकुटिषिष्याव म। _तिस्तर्हिषाञ्चकार तिस्तहिषाम्बभूव। १० अचुकुटिषिष्यत् ताम् न्, : तम् त म ७ तिस्तर्हिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १४२७ गुत् (गु) पुरीषोत्सर्गे। ८ तिस्तर्हिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। १ जगषति त: न्ति, सि थः थ, जुगूषामि वः मः। ९ तिस्तर्हिषिष्यति त: न्ति, सि थः थ, तिस्तर्हिषिष्यामि वः २ जुगूषेत् ताम् यु:, : तम् त, यम् व म।। मः। (अतिस्तर्हिषिष्याव म। ३ जुगूषतु/तात् ताम् न्तु, : तात् तम् त, जुगूषानि व म। १० अतिस्तहिषिष्यत् ताम् न्, : तम् त म ४ अजुगूषत् ताम् न्, : तम् त, म् अजुगूषाव म। पक्षे तिस्तर्हिस्थाने तिस्तृक्इति ज्ञेयम्। ५ अजुगूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १४२५ स्तुहौत् (स्तूंह) हिंसायाम् । षिष्म। १ तिस्तंहिषति त: न्ति, सि थः थ, तिस्तहिषामि वः मः। | ६ जुगूषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ तिस्तूंहिषेत् ताम् युः, : तम् त, यम् व म । कृम जुगूषाम्बभूव जुगूषामास। | ७ जुगूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ तिस्त॒हिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्तूंहिषानि व ।' ८ जुगृषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। म। | ९ जुगूषिष्यति त: न्ति, सि थ: थ, जुगूषिष्या मि वः मः। ४ अतिस्तूंहिष त् ताम् न, : तम् त, म् अतिस्त॒हिषाव म। ५ अतिस्तूंहिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व _(अजुगूषिष्याव म। १० अजुगुषिष्यत् ताम् न्, : तम् त म षिष्म। ६ तिस्तूंहिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १४२८ ध्रुत् (धु) गतिर्थवयोः। धुं १६ वदूपाणि। तिस्तूंहिषाञ्चकार तिस्तूंहिषामास । १४२९ णूत् (नू) स्तवने। णुक् १०८१ वद्रूपाणि। ७ तिस्तूंहिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १४३० धूत् (धू) विधूनने। धूगट १२९१ वद्रूपाणि। नवरं ८ तिस्त॒हिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। परस्मैपदघटितान्येव। ९ तिस्तूंहिषिष्यति त: न्ति, सि थ: थ, तिस्त॒हिषिष्यामि वः १४३१ कुचत् (कुच्) संकोचने। कुच् १०० वद्रूपाणि। मः। (अतिस्तॄहिषिष्याव म। ___नवरं गुणाभावविशिष्टानि चुकुचिघटितान्येवेत्यर्थ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy