SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (तुदादिगण) 335 १४३२ व्यचत् (व्यच्) व्याजीकरणे । १४३६ छुटत् (छुट्) छेदने । १ विविचिषति त: न्ति, सि थः थ, विविचिषामि वः मः। । १ चुच्छुटिषति त: न्ति, सि थः थ, चुच्छुटिषामि वः मः। २ विविचिषेत् ताम् युः, : तम् त, यम् व म। २ चुच्छुटिषेत् ताम् युः, : तम् त, यम् व म । ३ विविचिषतु/तात् ताम् न्तु, : तात् तम् त, विविचिषानि व | ३ चुच्छुटिषतु/तात् ताम् न्तु, : तात् तम् त, चुच्छुटिषानि व म। ४ अविविचिषत् ताम् न, : तम् त, म् अविविचिषाव म। | ४ अचुच्छुटिष त् ताम् न्, : तम् त, म् अचुच्छुटिषाव म। ५ अविविचिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ५ अचुच्छुटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ विविचिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ६ चुच्छुटिषामास सतुः सुः, सिथ सथुः स स सिव सिम, कृम विविचिषाम्बभूव विविचिषामास। चुच्छुटिषाञ्चकार चुच्छुटिषाम्बभूव । ७ विविचिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ७ चुच्छुटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ विविचिषिता"रौर:, सि स्थ: स्थ. स्मि स्व: स्मः। ८ चुच्छुटिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ विविचिषिष्यति त: न्ति, सि थः थ. विविचिषिष्या मि वः | ९ चुच्छुटिषिष्यति तः न्ति, सि थः थ, चुच्छटिषिष्यामि वः मः। (अविविचिषिष्याव म। मः। (अचुच्छुटिषिष्याव मा १० अविविचिषिष्यत् ताम् न, : तम् त म १० अचुच्छुटिषिष्यत् ताम् न, : तम् त म १४३३ गुजत् (गुज्) शब्दे। गुज् १५२ वद्रूपाणि। तान्यपि १४३७ त्रुटत् (त्रुट्) छेदने । जुगुजिघटितान्येव। १ तुत्रुटिषति त: न्ति, सि थ: थ, तुत्रुटिषामि वः मः। २ तुत्रुटिषेत् ताम् युः, : तम् त, यम् व म। १४३४ घुटत् (घुट्) प्रतीपाते। ३ तुत्रुटिषतु/तात् ताम् न्तु, : तात् तम् त, तुत्रुटिषानि व म। १ जुघुटिषति त: न्ति, सि थ: थ, जुघुटिषामि वः मः। ४ अतुत्रुटिषत् ताम् न्, : तम् त, म् अतुत्रुटिषाव म। २ जुघुटिषेत् ताम् युः, : तम् त, यम् व म । ५ अतुत्रुटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ जुघुटिषतु/तात् ताम् न्तु, : तात् तम् त, जुघुटिषानि व म। षिष्म। ४ अजुघुटिष त् ताम् न्, : तम् त, म् अजुघुटिषाव म। ६ तुत्रुटिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अजुघुटिषोत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व कृम तुत्रुटिषाम्बभूव तुत्रुटिषामास। षिष्म। ७ तुत्रुटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जुघुटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ तत्रटिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। जुघुटिषाञ्चकार जुघुटिषामास । ९ तुत्रुटिषिष्यति त: न्ति, सि थः थ, तुत्रुटिषिष्या मि वः मः। ७ जुघुटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। (अतुत्रुटिषिष्याव मा ८ जुधुटिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अतुत्रुटिषिष्यत् ताम् न्, : तम् त म ९ जुघुटिषिष्यति त: न्ति, सि थ: थ, जुयुटिषिष्यामि वः मः। १४३८ तुटत् (तु) कलहकर्मणि । (अजुघुटिषिष्याव म। १ तुतुटिषति तः न्ति, सि थः थ, तुतुटिषामि वः मः। १० अजुघुटिषिष्यत् ताम् न्, : तम् त म २ तुतुटिषेत् ताम् युः, : तम् त, यम् व म। १४३५ चुटत् (चुट्) छेदने। चुट् २०३ वद्रूपाणि। नवरं ३ तुतुटिषतु/तात् ताम् न्तु, : तात् तम् त, तुतुटिषानि व म। चुचुटिघटितान्येव। ४ अतुतुटिषत् ताम् न्, : तम् त, म् अतुतुटिषाव म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy