SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ 336 धातुरत्नाकर तृतीय भाग ५ अतुतुटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ५ अचिकृडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्मा षिष्म। ६ तुतुटिषाञ्चकार ऋतुः तुः कर्थ क्रथुः क्र, कार कर कृव, | ६ चिकृडिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम तुतुटिषाम्बभूव तुतुटिषामास। _कृम चिकृडिषाम्बभूव चिकृडिषामास। ७ तुतुटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ चिकृडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तटिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ८ चिकृडिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ तुतुटिषिष्यति त: न्ति, सि थ: थ, तुतुटिषिष्या मि वः मः। ९ चिकृडिषिष्यति त: न्ति, सि थः थ, चिकृडिषिष्या मि वः (अतुतुटिषिष्याव म। मः। (अचिकृडिषिष्याव म। १० अतुतुटिषिष्यत् ताम् न्, : तम् त म | १० अचिकृडिषिष्यत् ताम् न्, : तम् त म १४३९ मुटत् (मुट्) आक्षेप। प्रमर्दनयो:मुट २०२ १४४४ कुडत् (कुड्) बाल्ये च । वदूपाणि तानि च मुमुटिघटितान्येव। १ चुकुडिषति त: न्ति, सि थः थ, चुकुडियामि वः मः। १४४०- स्फुटत् (स्फुट्) विकसने। स्फुट् २०९ वद्रूपाणि २ चुकुडिषेत् ताम् युः, : तम् त, यम् व म। तानि च पोस्फुटि घटितान्येव। ३ चुकुडिषतु/तात् ताम् न्तु, : तात् तम् त, चुकुडिषानि व म। १४४१ पुटत् (पुट्) संश्लेषणे । ४ अचुकुडिषत् ताम् न्, : तम् त, म् अचुकुडिषाव म। १ पुपुटिषति त: न्ति, सि थ: थ, पुपुटिषामि वः मः। ५ अचुकुडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ पुपुटिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ पुपुटिषतु/तात् ताम् न्तु, : तात् तम् त, पुपुटिषानि व म। | ६ चुकुडिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अपुपुटिष त् ताम् न्, : तम् त, म् अपुपुटिषाव म। चुकुडिषाञ्चकार चुकुडिषाम्बभूव । ५ अपुपुटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ चकडिष्यात स्ताम सः. : स्तम स्त. सम स्व स्म। ८ चुकुडिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ पुपुटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ चुकडिषिष्यति त: न्ति, सि थः थ, चकडिषिष्या मि वः ___पुपुटिषामास पुपुटिषाञ्चकार।। __मः। (अचुकुडिषिष्याव म। ७ पुपुटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचुकुडिषिष्यत् ताम् न्, : तम् त म ८ पुपुटिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ पुपुटिषिष्यति त: न्ति, सि थः थ, पुपुटिषिष्यामि वः मः। १४४५ गुडत् (गुड्) रक्षायाम् । (अपुपुटिषिष्याव म। १ जुगुडिषति त: न्ति, सि थः थ, जुगुडिषामि वः मः। १० अपुपुटिषिष्यत् ताम् न्, : तम् त म २ जुगुडिषेत् ताम् युः, : तम् त, यम् व म। १४४२ लुठत् (लुल्) संश्लेषने। लुठ २०० वद्रूपाणि ३ जुगुडिषतु/तात् ताम् न्तु, : तात् तम् त, जुगुडिषानि व म। तानि च लुलुठि घटितान्येव। ४ अजुगुडिषत् ताम् न, : तम् त, म् अजुगुडिषाव म। १४४३ कृडत् (कृड्) घसने । ५ अजुगुडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व १ चिकृडिषति त: न्ति, सि थः थ, चिकडिषामि वः मः। षिष्म। २ चिकृडिषेत् ताम् युः, : तम् त, यम् व म। ६ जुगुडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ चिकृडिषतु/तात् ताम् न्तु, : तात् तम् त, चिकृडिषानि व | कृम जुगुडिषाम्बभूव जुगुडिषामास। | ७ जुगुडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जगडिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अचिकृडिषत् ताम् न, : तम् त, म अचिकृडिषाव म। षिष्म। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy