SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (तुदादिगण) 337 ९ जुगुडिषिष्यति त: न्ति, सि थः थ, जगडिषिष्या मि वः मः। १ तुस्थुडिषति त: न्ति, सि थः थ, तुस्थुडिषामि वः मः। (अजुगुडिषिष्याव म। २ तुस्थुडिषेत् ताम् यु:, : तम् त, यम् व म। १० अजुगुडिषिष्यत् ताम् न्, : तम् त म ३ तुस्थुडिषतु/तात् ताम् न्तु, : तात् तम् त, तुस्थुडिषानि व म। १४४६ जुडत् (जुड्) बन्धे। जुडत् १३५९ वदूपाणि। तानि | ४ अतुस्थुडिषत् ताम् न्, : तम् त, म् अतुस्थुडिषाव म। च जुजुडिघटितान्येव। १४४७। ५ अतुस्थुडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १४४८ लुडत् (लुड्) संवरणे। | ६ तुस्थुडिषामास सतुः सुः, सिथ सथुः स, स सिव सिम १ लुलुडिषति त: न्ति, सि थ: थ, लुलुडिषामि वः मः। | तुस्थुडिषाञ्चकार तुस्थुडिषाम्बभूव । २ लुलुडिषेत् ताम् युः, : तम् त, यम् व म। - | ७ तुस्थुडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ लुलुडिषतु/तात् ताम् न्तु, : तात् तम् त, लुलुडिषानि व म।। ४ अलुलुडिषत् ताम् न, : तम त, म अललडिषाव म। ८ तुस्थुडिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ तुस्थडिषिष्यति त: न्ति, सि थ: थ, तुस्थडिषिष्या मि वः ५ अलुलुडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। मः। (अतुस्थुडिषिष्याव म। ६ लुलुडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम | १० अतुस्थुडिषिष्यत् ताम् न्, : तम् त म लुलुडिषाञ्चकार लुलुडिघामास। १४५१ वुडत् (वुड्) उत्सर्गे च । ७ लुलुडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १ वुवुडिषति त: न्ति, सि थ: थ, वुवुडिषामि वः मः। ८ लुलुडिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। २ वुवुडिषेत् ताम् युः, : तम् त, यम् व म। ९ ललडिषिष्यति त: न्ति, सि थ: थ, लुलुडिषिष्या मि वः । ३ ववडिषत/तात ताम न्त, : तात तम त, ववडिपानि व म। मः। (अलुलुडिषिष्याव म। ४ अवुवुडिषत् ताम् न्, : तम् त, म् अवुवुडिषाव म। १० अलुलुडिषिष्यत् ताम् न्, : तम् त म ५ अवुवुडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १४४९ थुडत् (थुड्) संवरणे। षिष्म। १ तुथुडिषति त: न्ति, सि थ: थ, तथडिषामि वः मः। ६ वुवुडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वुवुडिषाञ्चकार वुवुडिषामास। २ तुथुडिषेत् ताम् युः, : तम् त, यम् व म। ३ तुथुडिषतु/तात् ताम् न्तु, : तात् तम् त, तुथुडिषानि व म। | । । ७ वुवुडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अतुथुडिषत् ताम् न, : तम् त, म् अतुथुडिषाव म। | ८ वुवुडिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ वुवुडिषिष्यति त: न्ति, सि थः थ, वुवुडिषिष्या मि वः मः। षिष्म। (अवुवुडिषिष्याव म। ६ तुथुडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | १० अवुवुडिषिष्यत् ताम् न्, : तम् त म कृम तुथुडिषाम्बभूव तुथुडिषामास। १४५२ वुडत् (ड्) संघाते। .. ७ तुथुडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ वुवडिषति त: न्ति, सि थः थ, वुवडिषामि वः मः। ८ तुथुडिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। | २ वुवुडिषेत् ताम् युः, : तम् त, यम् व म। ९ तुथुडिषिष्यति त: न्ति, सि थः थ, तथडिषिष्या मि वः मः। ३ वुवुडिषतु/तात् ताम् न्तु, : तात् तम् त, वुवुडिषानि व म। (अतुथुडिषिष्याव म। १० अतुथुडिषिष्यत् ताम् न्, : तम् त म ४ अवुवुडिषत् ताम् न्, : तम् त, म् अवुवुडिषाव म। १४५० स्थुडत् (स्थुड्) संवरणे । ५ अवुवुडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्ठ षिष्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy