SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 262 ५ अजुनूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ष्वहि ष्महि । ६ जुनूषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, जुनूषाञ्चक्रे जुनूषामास । ७ जुनूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जुनूषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जुनूषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अजुनूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११०७ षूडौक् (सू) प्राणिगर्भवमोचने । १ सुसूषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ सुसूषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ सुसूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ असुसूषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ असुसूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ सुसूषाम्बभू व वतुः वुः, विथ वधु व व विव विम, सुसूषाञ्चक्रे सुसूषामास। ७ सुसूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ सुसूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सुसूषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० असुसूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११०८ पृचैङ् (पृच्) संपर्चने । १ पिपर्चिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ पिपर्चिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिपर्चिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अपिपर्चिषिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । Jain Education International धातुरत्नाकर तृतीय भाग ५ अपिपर्चिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि हि ष्महि । ६ पिपर्चिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, पिपर्चिषाञ्चक्रे पिपर्चिषाम्बभूव । ७ पिपर्चिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पिपर्चिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पिपर्चिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । अपिपर्चिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११०९ पृजुङ (पृञ्ज्) संम्पर्चने । १ पिपृञ्जिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ पिपृञ्जिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिपृञ्जिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। १० ४ अपिपृञ्जिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अपिपृञ्जिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ पिपृञ्जिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, पिपृञ्जिषाञ्चक्रे पिपृञ्जिषामास । ७ पिपृञ्जिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८. पिपृञ्जिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पिपृञ्जिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अपिपृञ्जिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ १११० पिजुकि (पिञ्ज) सम्पर्चने । पिपिञ्जिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । पिपिञ्जिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । पिपिञ्जिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy