________________
262
५ अजुनूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ष्वहि ष्महि ।
६ जुनूषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, जुनूषाञ्चक्रे जुनूषामास ।
७ जुनूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जुनूषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ जुनूषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे
१० अजुनूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
११०७ षूडौक् (सू) प्राणिगर्भवमोचने ।
१ सुसूषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ सुसूषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ सुसूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै।
४ असुसूषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि ।
५ असुसूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि ।
६ सुसूषाम्बभू व वतुः वुः, विथ वधु व व विव विम, सुसूषाञ्चक्रे सुसूषामास।
७ सुसूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ सुसूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ सुसूषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे
१० असुसूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
११०८ पृचैङ् (पृच्) संपर्चने ।
१ पिपर्चिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ पिपर्चिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिपर्चिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै।
४ अपिपर्चिषिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि
षामहि ।
Jain Education International
धातुरत्नाकर तृतीय भाग
५ अपिपर्चिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि हि ष्महि ।
६ पिपर्चिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, पिपर्चिषाञ्चक्रे पिपर्चिषाम्बभूव ।
७ पिपर्चिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि ।
८ पिपर्चिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ पिपर्चिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
अपिपर्चिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
११०९ पृजुङ (पृञ्ज्) संम्पर्चने ।
१ पिपृञ्जिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे ।
२
पिपृञ्जिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिपृञ्जिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै।
१०
४ अपिपृञ्जिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि ।
५
अपिपृञ्जिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि ।
६ पिपृञ्जिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, पिपृञ्जिषाञ्चक्रे पिपृञ्जिषामास ।
७ पिपृञ्जिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि ।
८. पिपृञ्जिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ पिपृञ्जिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे
१० अपिपृञ्जिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१
२
३
१११० पिजुकि (पिञ्ज) सम्पर्चने ।
पिपिञ्जिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे ।
पिपिञ्जिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । पिपिञ्जिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै
षामहै।
For Private & Personal Use Only
www.jainelibrary.org