SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (अदादिगण) 261 ण । ४ अविवशिषत् ताम् न, : तम् त, म अविवशिषाव म। ५ अध्यजिगांसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अविवशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ___ष्वहि ष्पहि। षिष्म। ६ अधिजिगांसामास सतुः सुः, सिथ सथुः स, स सिव सिम, ६ विवशिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, अधिजिगांसाञ्चक्रे अधिजिगांसाम्बभूव। विवशिषाञ्चकार विवशिषाम्बभूव। ७ अधिजिगांसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ विवशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। महि। ८ विवशिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ८ अधिजिगांसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ विवशिषिष्य ति त: न्ति, सि थः थ, विवशिषिष्यामि वः | ९ अधिजिगांसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये मः। (अविवशिषिष्याव म। ष्यावहे ष्यामहे १० अविवशिषिष्यत् ताम् न्, : तम् त म १० अध्यजिगांसिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ११०२ असक् (अस्भू) भुवि। भू वद्रूपाणि। ११०५ शीक् (शी) स्वप्ने । ११०३ षसक् (सस्) स्वप्ने । | १ शिशयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ सिससिषति त: न्ति, सि थः थ, सिससिषामि वः मः। २ शिशयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ सिससिषेत् ताम् यु:, : तम् त, यम् व म। ३ शिशयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ३ सिससिषतु/तात् ताम् न्तु, : तात् तम् त, सिससिषाणि व | ४ अशिशयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ___षामहि। (ढ्वम् षि ष्वहि महि। ४ असिससिषत् ताम् न्, : तम् त, म् असिससिषाव म।। | ५ अशिशयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम। ५ असिससिषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ शिशयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, क्रेकृवहे षिष्म। कृमहे, शिशयिषाम्बभूव शिशयिषामास। ६ सिससिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ! ७ शिशयिषिषीष्ट यास्ताम् रन्,ष्ठा: यास्थाम् ध्वम्,ढ्वम्। सिससिषाञ्चकार सिससिषामास। ८ शिशयिषिता"रौर:, से साथे ध्वे, हे स्वहे स्महें। ७ सिससिष्यात स्ताम् सः, : स्तम स्त. सम स्व स्म।। ९ शिशयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ सिससिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ष्यामहे। ९ सिससिषिष्यति तः न्ति, सि थ: थ, सिससिषिष्यामि वः | १० अशिशयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, मः। (असिससिषिष्याव म। ष्ये ष्यावहि ष्यामहि। १० असिससिषिष्यत् ताम् न्, : तम् त म ११०६ हनुङ् (हनु) अपनयने । ११०४ इंड्क् (इ) अध्ययने । | १ जुनूषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ अधिजिगांसते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। | २ जुनूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ अधिजिगांसेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। ३ जुनूषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ अधिजिगांसताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै षामहै। सावहै सामहै। ४ अजुनूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अध्यजिगांसत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि षामहि। सामहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy