SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ 260 ९ विवक्षिष्यति तः न्ति, सि थः थ, विवक्षिष्यामि वः मः । (अविवक्षिष्याव म । १० अविवक्षिष्यत् ताम् न् तम् त म १०९७ मृजौक् (मृज्) शुद्धौ । १ मिमार्जिषति तः न्ति, सि थः थ, मिमार्जिषामि वः मः । २ मिमार्जिषेत् ताम् यु:, : तम् त, यम् व म । ३ मिमार्जिषतु /तात् ताम् न्तु तात् तम् त, मिमार्जिषाणि व म। ४ अमिमार्जिषत् ताम् न् : तम् त, म् अमिमार्जिषाव म। ५ अमिमार्जिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमार्जिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिमार्जिषाम्बभूव मिमार्जिषामास । ७ मिमार्जिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमार्जिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमार्जिषिष्यति तः न्ति, सि थः थ, मिमार्जिषिष्यामि वः मः । (अमिमार्जिषिष्याव म। १० अमिमार्जिषिष्यत् ताम् न्, : तम् त म पक्षे मिमार्जिस्थाने मिमृइति ज्ञेयम् । १०९८ सस्तुक् (संस्त्) स्वप्ने । १ सिसंस्तिषति तः न्ति, सि थः थ, सिसंस्तिषामि वः मः । २ सिसंस्तिषेत् ताम् युः तम् त, यम् व म! ३ सिसंस्तिषतु /तात् ताम् न्तु : तात् तम् त, सिसंस्तिषाणि व ण । ४ असिसंस्तिषत् ताम् न् : तम् त, म् असिसंस्तिषाव म । ५ असिसंस्तिषीत् षिष्टाम् षिः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ सिसंस्तिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिसंस्तिषाञ्चकार सिसंस्तिषामास । ७ सिसंस्तिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ सिसंस्तिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसंस्तिषिष्यति तः न्ति, सि थः थ, सिसंस्तिषिष्यामि वः म: । (असिसंस्तिषिष्याव म । १० असिसंस्तिषिष्यत् ताम् न् : तम् त म Jain Education International धातुरत्नाकर तृतीय भाग १०९९ विदक् (विद्) ज्ञाने । १ विविदिष ति तः न्ति, सि थः थ, विविदिषामि वः मः । २ विविदिषेत् ताम् यु:, : तम् त, यम् व म ३ विविदिषतु/तात् ताम् न्तु तात् तम् त, विविदिषाणि व म। ४ अविविदिषत् ताम् न् : तम् त, म् अविविदिषाव म ५ अविविदिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । + ६ विविदिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, विविदिषाञ्चकार विविदिषाम्बभूव । ७ विविदिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विविदिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विविदिषिष्य ति तः न्ति, सि थः थ, विविदिषिष्यामि वः म: । (अविविदिषिष्याव म। १० अविविदिषिष्यत् ताम् न् : तम् तम ११०० हनंक् (हन्) हिंसागत्योः । . १ जिघांसति तः न्ति, सि : थ जिघांसामि वः मः । जिघांसेत ताम् यु:, : तम् त, यम् व म। २ ३ जिघांसतु /तात् ताम् न्तु तात् तम् त, जिघांसाणि व म ४ अजिघांसत् ताम् न् : तम् तम् अजिघांसाव म । ५ अजिघांसीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ जिघांसामास सतुः सुः, सिथ सथुः स स सिव सिम, जिघांसाञ्चकार जिघांसाम्बभूव । ७ जिघांस्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । जिघांसिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ जिघांसिष्यति तः न्ति, सि थः थ, जिघांसिष्यामि वः मः । ( अजिघांसिष्याव म। १० अजिघांसिष्यत् ताम् न् : तम् तम ११०१ वशक् (वश्) कान्तौ । १ विवशिष ति तः न्ति, सि थः थ, विवशिषामि वः मः । २ विवशिषेत् ताम् युः, तम् त, यम् व म। ३ विवशिषतु /तात् ताम् न्तु तात् तम् त, विवशिषाणि व म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy