SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (अदादिगण) ३ दिदरिद्रिषतु/तात् ताम् न्तु : तात् तम् त, दिदरिद्रिषाणि व ण । ४ अदिदरिद्रिषत् ताम् न् : तम् त, म् अदिदरिद्रिषाव म। ५ अदिदरिद्रिषीत् षिष्टाम् षिः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदरिद्रिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दिदरिद्रिषाञ्चकार दिदरिद्रिषामास । ७ दिदरिद्रिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ दिदरिद्रिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ९ दिदरिद्रिषिष्यति तः न्ति, सि थः थ, दिदरिद्रिषिष्यामि वः म: । (अदिदरिद्रिषिष्याव म। १० अदिदरिद्रिषिष्यत् ताम् न् : तम् त म १०९३ जागृक् (जागृ) निद्राक्षये । १ जिजागरिष ति तः न्ति, सि थः थ, जिजागरिषामि वः मः । २ जिजागरिषेत् ताम् युः, तम् त, यम् व म । ३ जिजागरिषतु /तात् ताम् न्तु तात् तम् त, जिजागरिषाणि व म। ४ अजिजागरिषत् ताम् न् : तम् त, म् अजिजागरिषाव म ५ अजिजागरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिजागरिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जिजागरिषाञ्चकार जिजागरिषाम्बभूव । ७ जिजागरिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिजागरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजागरिषिष्य ति तः न्ति, सि थः थ, जिजागरिषिष्यामि व: म: । (अजिजागरिषिष्याव म। १० अजिजागरिषिष्यत् ताम् न् : तम् त म १०९४ चकासृक् (चकास्) दीप्तौ । १ चिचकासिषति तः न्ति, सि थः थ, चिचकासिषामि वः मः । २ चिचकासिषेत् ताम् युः तम् त, यम् व म। ३ चिचकासिषतु / तात् ताम् न्तु, : तात् तम् त, चिचकासिषाणि व मा ४ अचिचकासिषत् ताम् न् : तम् त, म् अचिचकासिषाव म। Jain Education International ५ अचिचकासिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचकासिषाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम चिचकासिषाम्बभूव चिचकासिषामास । : ७ चिचकासिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिचकासिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचकासिषिष्यति तः न्ति, सि थः थ, चिचकासिषिष्या मि वः मः । (अचिचकासिषिष्याव म। १० अचिचकासिषिष्यत् ताम् न्, : तम् त म १०९५ शासू (शास्) अनुशिष्टौ । १ शिशासिषति तः न्ति, सि थः थ, शिशासिषामि वः मः । २ शिशासिषेत् ताम् यु:, : तम् त, यम् व म ३ शिशासिषतु /तात् ताम् न्तु, : तात् तम् त, शिशासिषाणि व ण | 259 ४ अशिशासिषत् ताम् न् : तम् त, म् अशिशासिषाव म। ५ अशिशासिषीत् षिष्टाम् षिः षीः पिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिशासिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिशासिषाञ्चकार शिशासिषामास । ७ शिशासिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिशासिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिशासिषिष्यति तः न्ति, सि थः थ, शिशासिषिष्यामि वः म: । (अशिशासिषिष्याव म। १० अशिशासिषिष्यत् ताम् न् : तम् तम १०९६ वचक् (वच्) भाषणे । १ विवक्षति तः न्ति, सि थः थ, विवक्षामि वः मः । २ विवक्षेत् ताम् युः तम् त, यम् व म । ३ विवक्षतु /तात् ताम् न्तु तात् तम् त, विवक्षाणि व म। ४ अविवक्षत् ताम् नू : तम् त, म् अविवक्षाव म । ५ अविवक्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्म । ६ विवक्षाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विवक्षाम्बभूव विवक्षामास । ७ विवक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवक्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy