SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 258 ६ सुषुप्सामास सतुः सुः, सिथ सथुः स स सिव सिम, सुषुप्साञ्चकार सुषुप्साम्बभूव । ७ सुषुप्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सुषुप्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सुषुप्सिष्यति तः न्ति, सि थः थ, सुषुप्सिष्यामि वः मः । (असुवि १० असुषुप्सिष्यत् ताम् न् : तम् तम १०८९ अन (अन्) प्राणने । १ अनिनिषति तः न्ति, सि थः थ, अनिनिषामि वः मः । २ अनिनिषेत् ताम् यु:, : तम् त, यम् व म । ३ अनिनिषतु/तात् ताम् न्तु : तात् तम् त, अनिनिषाणि व म । ४ आनिनिष त् ताम् न् : तम् त, म् आनिनिषाव म । ५ आनिर्निषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ अनिनिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अनिनिषाम्बभूव अनिनिषामास । ७ अनिनिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्प | ८ अनिनिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अनिनिषिष्यति तः न्ति, सि थः थ, अनिनिषिष्यामि वः मः । ( आनिनिषिष्याव म। १० आनिनिषिष्यत् ताम् न्, : तम् त म १०९० श्वसक् (श्वस्) प्राणने । १ शिश्वसिषति तः न्ति, सि थः थ, शिश्वसिषामि वः मः । २ शिश्वसिषेत् ताम् यु:, : तम् त, यम् व म ३ शिश्वसिषतु/तात् ताम् न्तु : तात् तम् त, शिश्वसिषाणि व ण । ४ अशिश्वसिषत् ताम् न् : तम् त, म् अशिश्वसिषाव म। ५ अशिश्वसिषीत् षिष्टाम् षिः षीः पिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ शिश्वसिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिश्वसिषाञ्चकार शिश्वसिषामास । ७ शिश्वसिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिश्वसिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्वसिषिष्यति तः न्ति, सि थः थ, शिश्वसिषिष्यामि वः म: । (अशिश्वसिषिष्याव म। Jain Education International धातुरत्नाकर तृतीय भाग १० अशिश्वसिषिष्यत् ताम् न्, तम् तम १०९१ जक्षक् (जक्ष) भक्षहसनयोः । १ जिजक्षिष ति तः न्ति, सि थः थ, जिजक्षिषामि वः मः । २ जिजक्षिषेत् ताम् यु:, : तम् त, यम् व म। ३ जिजक्षिषतु /तात् ताम् न्तु तात् तम् त, जिजक्षिषाणि व म। ४ अजिजक्षिषत् ताम् न् : तम् त, म् अजिजक्षिषाव म। ५ अजिजक्षिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिजक्षिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जिजक्षिषाञ्चकार जिजक्षिषाम्बभूव । ७ जिजक्षिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिजक्षिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजक्षिषिष्य ति तः न्ति, सि थः थ, जिजक्षिषिष्यामि वः म: । (अजिजक्षिषिष्याव म। १० अजिजक्षिषिष्यत् ताम् न्, : तम् त म १०९२ दरिद्राक् (दरिद्रा) दुर्गतौ । १ दिदरिद्रासति तः न्ति, सि थः थ, दिदरिद्रासामि वः मः । २ दिदरिद्रासेत् ताम् युः, : तम् त, यम् व म। ३ दिदरिद्रासतु / तात् ताम् न्तु : तात् तम् त, दिदरिद्रासाणि व म। ४ अदिदरिद्रासत् ताम् न् : तम् त, म् अदिदरिद्रासाव म ५ अदिदरिद्रासीत् सिष्टाम् सिषुः सीः सिष्टम् सिष्ट, सिषम् सिष्वसिष्म । ६ दिदरिद्रासाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, दिदरिद्रासाञ्चकार दिदरिद्रासामास । ७ दिदरिद्रास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ दिदरिद्रासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदरिद्रासिष्यति तः न्ति, सि थः थ, दिदरिद्रासिष्यामि वः म: । (अदिदरिद्रांसिष्याव म। १० अदिदरिद्रासिष्यत् ताम् न् : तम् त म ॥ पक्षे ॥ १ दिदरिद्रिषति तः न्ति, सि थः थ, दिदरिद्रिषामि वः मः । २ दिदरिद्रिषेत् ताम् यु:, : तम् त, यम् व म For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy