SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (अदादिगण) 257 ६ सुस्नूषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १०८६ कुंक् (कु) शब्दे । सुस्नूषामास सुस्नूषाञ्चकार । १ चुकृषति त: न्ति, सि थः थ, चषामि वः मः। ७ सुस्नूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ चुकूषेत् ताम् यु:, : तम् त, यम् व म। ८ सस्नषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ३ चुकूषतु/तात् ताम् न्तु, : तात् तम् त, चुकूषाणि व म। ९ सस्नषिष्यति त: न्ति, सि थः थ, सुस्नूषिष्यामि वः मः।। ४ अचकपत ताम न. : तम त. त: न्ति, सि थः थ, सुस्तूषिष्यामि वः मः।। ४ अचुकूषत् ताम् न्, : तम् त, म् अचुकूषाव म। (असुस्नूषिष्याव म। ५ अचुकूषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व १० असुस्नूषिष्यत् ताम् न्, : तम् त म षिष्म। __ १०८४ टुक्षु (क्षु) शब्दे । .... ६ चुकूषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव १ चुक्षूषति त: न्ति, सि थः थ, चुक्षूषामि वः मः। कृम चुकूषाम्बभूव चुकूषामास। ७ चुकूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ चुक्षूषेत् ताम् युः, : तम् त, यम् व म। ८ चुकूषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ३ चुक्षूषतु/तात् ताम् न्तु, : तात् तम् त, चुक्षुषाणि व म। | ९ चुकूषिष्यति तः न्ति, सि थः थ, चुकूषिष्या मि वः मः। ४ अचुक्षूषत् ताम् न, : तम् त, म् अचुक्षूषाव म। __ (अचुकूषिष्याव म। ५ अचुक्षूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० अचुकूषिष्यत् ताम् न्, : तम् त म षिष्म। ६ चुक्षूषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १०८७ रुदृक् (रुद्) अश्रुविमोचने । कृम चुक्षूषाम्बभूव चुक्षूषामास। १ रुरुदिषति त: न्ति, सि थ: थ, रुरुदिषामि वः मः। ७ चुक्षुष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ रुरुदिषेत् ताम् युः, : तम् त, यम् व म। ८ चक्षुषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ३ रुरुदिषतु/तात् ताम् न्तु, : तात् तम् त, रुरुदिषाणि व ण । ९ चक्षषिष्यति त: न्ति, सि थः थ, चक्षषिष्या मि वः मः।। ४ अरुरुदिषत् ताम् न, : तम् त, म् अरुरुदिषाव म। (अचुक्षूषिष्याव म। ५ अरुरुदिषीत षिष्टाम षिः षी: षिष्टम षिष्ट, षिषम षिष्व षिष्म। १० अचुक्षूषिष्यत् ताम् न्, : तम् त म १०८५ रूक् (रू) शब्दे । ६ रुरुदिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रुरुदिषाञ्चकार रुरुदिषामास। १ रुरूषति त: न्ति, सि थः थ, रुरूषामि वः मः। ७ रुरुदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ रुरूषेत् ताम् युः, : तम् त, यम् व म। ८ रुरुदिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ३ रुरूषतु/तात् ताम् न्तु, : तात् तम् त, रुरूषाणि व म। ९ रुरुदिषिष्यति त: न्ति, सि थः थ, रुरुदिषिष्यामि वः मः। ४ अरुरूषत् ताम् न्, : तम् त, म् अरुरूषाव म। (अरुरुदिषिष्याव म। ५ अरुरूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १० अरुरुदिषिष्यत् ताम् न्, : तम् त म ६ रुरूषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १०८८ जिस्वपंक् (स्वप्) शये । कृम रुरूषाम्बभूव रुरूषामास। १ सुषुप्सति त: न्ति, सि : थ सुषुप्सामि वः मः। ७ रुरूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ सुषुप्सेत ताम् युः, : तम् त, यम् व म। ८ रुरूषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। | ३ सुषुप्सतु/तात् ताम् न्तु, : तात् तम् त, सुषुप्साणि व म। ९ रुरूषिष्यति त: न्ति, सि थः थ, रुरूषिष्या मि वः मः। ४ असुषुप्सत् ताम् न्, :, तम् त म्, असुषुप्साव म। (अरुरूषिष्याव म। ५ असुषुप्सीत् सिष्टाम् सिषुः, सी: सिष्टम् सिष्ट, सिषम् सिष्व १० अरुरूषिष्यत् ताम् न्, : तम् त म सिष्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy