SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 116 धातुरत्नाकर तृतीय भाग म। ५३८ तसु (तंस्) अलङ्कारे । ५ अजिह्रसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ तितंसिषति त: न्ति, सि थः थ, तितंसिषामि वः मः। षिष्म। २ तितंसिषेत् ताम् युः, : तम् त, यम् व म । ६ जिहसिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ३ तितंसिषतु/तात् ताम् न्तु, : तात् तम् त, तितंसिषाणि व म।। ___जिहसिषाञ्चकार जिह्रसिषामास । ७ जिहसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अतितंसिष त् ताम् न, : तम् त, म अतितंसिषाव म। ५ अतितंसिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व ८ जिह्रसिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ९ जिह्वसिषिष्यति त: न्ति, सि थः थ, जिह्वसिषिष्यामि वः मः। ६ तितंसिषामास सतुः सुः, सिथ सथु स स सिव सिम, तितसिपाञ्चकार तितंसिषाम्बभूव। १० अजिह्रसिषिष्यत् ताम् न्, : तम् त, म् अजिह्रसिषिष्याव मा ७ तितंसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तितंसिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ५४१ ह्रस (ह्रस्) शब्दे। ९ तितंसिषिष्यति त: न्ति, सि थः थ, तितंसिषिष्यामि वः मः। १ जिलसिषति त: न्ति, सि थ: थ, जिलसिषामि वः मः। १० अतितंसिषिष्यत् ताम् न्, : तम् त, म् अतितंसिषिष्याव म। २ जिह्लसिषेत् ताम् युः, : तम् त, यम् व म । ५३९ तुस (तुस्) शब्दे । ३ जिह्लसिषतु/तात् ताम् न्तु, : तात् तम् त, जिलसिषाणि व १ तुतुसिषति त: न्ति, सि थ: थ, तुतुसिषामि वः मः। २ तुतुसिषेत् ताम् युः, : तम् त, यम् व म । ४ अजितसिष त् ताम् न्, : तम् त, म् अजिह्लसिषाव म। ३ तुतुसिषतु तात् ताम् न्तु, : तात् तम् त, तुतुसिषाणि व म। | ५ अजितसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अतुतुसिष त् ताम् न्, : तम् त, म् अतुतुसिषाव म। । षिष्म। ५ अतुतुसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ६ जिलसिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। ___ जिह्वसिषाञ्चकार जिह्वसिषामास । ६ तुतुसिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ७ जिलसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम तुतुसिषाम्बभूव तुतुसिषामास । ८ जिलसिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ तुतुसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ जिलसिषिष्यति त: न्ति, सि थ: थ, जिलसिषिष्यामि वः ८ तुतुसिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। मः। ९ तुतुसिषिष्यति त: न्ति, सि थ: थ, तुतुसिषिष्यामि वः मः। । १० अजिंलसिषिष्यत् ताम् न्, : तम् त, म् अजिह्रसिषिष्याव १० अतुतुसिषिष्यत् ताम् न्, : तम् त, म् अतुतुसिषिष्याव म।। पक्षे तुतुस्थाने तुतोइति ज्ञेयम्। ५४२ रस (रस्) शब्दे । ५४० ह्रस (ह्रस्) शब्दे । १ रिरसिषति त: न्ति, सि थः थ. रिरसिषामि वः मः। १ जिह्रसिषति त: न्ति, सि थः थ, जिह्वसिषामि वः मः।। २ रिरसिषेत् ताम् युः, : तम् त, यम् व म । २ जिहसिषेत ताम यः. : तम त. यम व म । ३ रिरसिषतु/तात् ताम् न्तु, : तात् तम् त, रिरसिषाणि व म। ३ जिहसिषतु/तात् ताम् न्तु, : तात् तम् त, जिह्वसिषाणि व ४ अरिरसिष त् ताम् न, : तम् त, म् अरिरसिषाव म। मा ५ अरिरसिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम् षिष्व ४ अजिहसिष त् ताम् न्, : तम् त, म अजिहसिषाव म। षिष्म। म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy