SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ४ अपुप्लुषिष त् ताम् न् : तम् त, म् अपुप्लुषिषाव म। ५ अपुप्लुषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुप्लुषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पुप्लुषिषाञ्चकार पुप्लुषिषामास । ७ पुप्लुषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुप्लुषिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुप्लुषिषिष्यति तः न्ति, सि थः थ, पुप्लुषिषिष्यामि वः मः । १० अपुप्लुषिषिष्यत् ताम् न् : तम् त, म् अपुप्लुषिषिष्याव म। पक्षे पुप्लुस्थाने पुप्लो इति ज्ञेयम् । ५३४ घृषू (घृष्) सङ्घर्षे । १ जिघर्षिषति तः न्ति, सि थः थ, जिघर्षिषामि वः मः । २ जिघर्षिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिघर्षिषतु / तात् ताम् न्तु : तात् तम् त, जिघर्षिषाणि वम । ४ अजिघर्षिष त् ताम् न् : तम् त, म् अजिघर्षिषाव म। ५ अजिघर्षिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिघर्षिषामास सतुः सुः, सिथ सधु स स सिव सिम, जिघर्षिषाञ्चकार जिघर्षिषाम्बभूव । ७ जिघर्षिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिघर्षिषिता " रौ *:, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिघर्षिषिष्यति तः न्ति, सि थः थ, जिघर्षिषिष्यामि वः मः । १० अजिघर्षिषिष्यत् ताम् न् : तम् त, म् अजिघर्षिषिष्याव म । ५३५ हृषू (हृष्) अलीके | १ जिहर्षिषति तः न्ति, सि थः थ, जिहर्षिषामि वः मः । २ जिहर्षिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिहर्षिषतु /तात् ताम् न्तु, : तात् तम् त, जिहर्षिषाणि व म। ४ अजिहर्षिष त् ताम् न् : तम् त, म् अजिहर्षिषाव म । ५ अजिहर्षिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिहर्षिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिहर्षिषाम्बभूव जिहर्षिषामास । Jain Education International ७ जिहर्षिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिहर्षिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिहर्षिषिष्यति तः न्ति, सि थः थ, जिहर्षिषिष्यामि वः मः । १० अजिहर्षिषिष्यत् ताम् न् : तम् त, म् अजिहर्षिषिष्याव म ५३६ पुष (पुष् पुष्टौ । १ पुपुषिषति तः न्ति, सि थः थ, पुपुषिषामि वः मः । पुपुषिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ पुपुषिषतु / तात् ताम् न्तु : तात् तम् त, पुपुषिषाणि व म। ४ अपुपुषिष त् ताम् न् : तम् त, म् अपुपुषिषाव म। ५ अपुपुषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । 1.15 ६ पुपुषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पुपुषिषाञ्चकार पुपुषिषामास । ७ पुपुषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुपुषिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुपुषिषिष्यति तः न्ति, सि थः थ, पुपुषिषिष्यामि वः मः । अपुपुषिषिष्यत् ताम् न् : तम् त, म् अपुपुषिषिष्याव म । पक्षे पुपुस्थाने पुपो इति ज्ञेयम् । १० १ २ ३ ४ ५ ५३७ भूष (भूष्) अलंकारे । बुभूषिषति तः न्ति, सि थः थ, बुभूषिषामि वः मः । बुभूषिषेत् ताम् यु:, : तम् त, यम् वम । बुभूषिषतु /तात् ताम् न्तु : तात् तम् त, बुभूषिषाणि वम । अबुभूषिष त् ताम् न् : तम् त, म् अबुभूषिषाव म। अबुभूषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्य षिष्म । ६ बुभूषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, बुभूषिषाञ्चकार बुभूषिषामास । ७ बुभूषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ बुभूषिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ बुभूषिषिष्यति तः न्ति, सि थः थ, बुभूषिषिष्यामि वः मः । १० अबुभूषिषिष्यत् ताम् न् : तम् त, म् अबुभूषिषिष्याव म । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy