________________
सन्नन्तप्रक्रिया (भ्वादिगण )
४ अपुप्लुषिष त् ताम् न् : तम् त, म् अपुप्लुषिषाव म। ५ अपुप्लुषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ पुप्लुषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पुप्लुषिषाञ्चकार पुप्लुषिषामास ।
७ पुप्लुषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म ।
८ पुप्लुषिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
९ पुप्लुषिषिष्यति तः न्ति, सि थः थ, पुप्लुषिषिष्यामि वः
मः ।
१० अपुप्लुषिषिष्यत् ताम् न् : तम् त, म् अपुप्लुषिषिष्याव म। पक्षे पुप्लुस्थाने पुप्लो इति ज्ञेयम् ।
५३४ घृषू (घृष्) सङ्घर्षे ।
१ जिघर्षिषति तः न्ति, सि थः थ, जिघर्षिषामि वः मः । २ जिघर्षिषेत् ताम् यु:, : तम् त, यम् व म ।
३ जिघर्षिषतु / तात् ताम् न्तु : तात् तम् त, जिघर्षिषाणि वम ।
४ अजिघर्षिष त् ताम् न् : तम् त, म् अजिघर्षिषाव म। ५ अजिघर्षिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ जिघर्षिषामास सतुः सुः, सिथ सधु स स सिव सिम, जिघर्षिषाञ्चकार जिघर्षिषाम्बभूव ।
७ जिघर्षिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म ।
८ जिघर्षिषिता " रौ *:, सि स्थः स्थ, स्मि स्वः स्मः ।
९ जिघर्षिषिष्यति तः न्ति, सि थः थ, जिघर्षिषिष्यामि वः मः ।
१० अजिघर्षिषिष्यत् ताम् न् : तम् त, म् अजिघर्षिषिष्याव म ।
५३५ हृषू (हृष्) अलीके |
१ जिहर्षिषति तः न्ति, सि थः थ, जिहर्षिषामि वः मः । २ जिहर्षिषेत् ताम् यु:, : तम् त, यम् व म ।
३ जिहर्षिषतु /तात् ताम् न्तु, : तात् तम् त, जिहर्षिषाणि व म। ४ अजिहर्षिष त् ताम् न् : तम् त, म् अजिहर्षिषाव म । ५ अजिहर्षिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व
षिष्म ।
६ जिहर्षिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिहर्षिषाम्बभूव जिहर्षिषामास ।
Jain Education International
७ जिहर्षिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिहर्षिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिहर्षिषिष्यति तः न्ति, सि थः थ, जिहर्षिषिष्यामि वः मः । १० अजिहर्षिषिष्यत् ताम् न् : तम् त, म् अजिहर्षिषिष्याव म
५३६ पुष (पुष् पुष्टौ ।
१
पुपुषिषति तः न्ति, सि थः थ, पुपुषिषामि वः मः । पुपुषिषेत् ताम् यु:, : तम् त, यम् व म ।
२
३
पुपुषिषतु / तात् ताम् न्तु : तात् तम् त, पुपुषिषाणि व म।
४ अपुपुषिष त् ताम् न् : तम् त, म् अपुपुषिषाव म।
५ अपुपुषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
1.15
६ पुपुषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पुपुषिषाञ्चकार पुपुषिषामास ।
७ पुपुषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म ।
८
पुपुषिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
९
पुपुषिषिष्यति तः न्ति, सि थः थ, पुपुषिषिष्यामि वः मः । अपुपुषिषिष्यत् ताम् न् : तम् त, म् अपुपुषिषिष्याव म । पक्षे पुपुस्थाने पुपो इति ज्ञेयम् ।
१०
१
२
३
४
५
५३७ भूष (भूष्) अलंकारे ।
बुभूषिषति तः न्ति, सि थः थ, बुभूषिषामि वः मः ।
बुभूषिषेत् ताम् यु:, : तम् त, यम् वम ।
बुभूषिषतु /तात् ताम् न्तु : तात् तम् त, बुभूषिषाणि वम ।
अबुभूषिष त् ताम् न् : तम् त, म् अबुभूषिषाव म।
अबुभूषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्य षिष्म ।
६ बुभूषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, बुभूषिषाञ्चकार बुभूषिषामास ।
७ बुभूषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ बुभूषिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ बुभूषिषिष्यति तः न्ति, सि थः थ, बुभूषिषिष्यामि वः मः । १० अबुभूषिषिष्यत् ताम् न् : तम् त, म् अबुभूषिषिष्याव म ।
For Private & Personal Use Only
www.jainelibrary.org