SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 114 ५२९ उषू (उष्) दाहे । १ ओषिषिषति तः न्ति, सि थः थ, ओषिषिषामि वः मः । २ ओषिषिषेत् ताम् यु:, : तम् त, यम् व म । ३ ओषिषिषतु / तात् ताम् न्तु : तात् तम् त, ओषिषिषाणि व म! ४ औषिषिष त् ताम् न् : तम् त, म् औषिषिषाव म । ५ औषिधिषीत् पिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ ओषिषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम ओषिषिषाम्बभूव ओषिषिषामास । ७ ओषिषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ ओषिषिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ ओषिषिषिष्यति तः न्ति, सि थः थ, ओषिषिषिष्यामि वः मः । १० औषिषिषिष्यत् ताम् न् : तम् त, म् औषिषिषिष्याव म । ५३० श्रिषू (श्रिष्) दाहे । ९ शिश्रिषिषति तः न्ति, सि थः थ, शिश्रिषिषामि वः मः । २ शिश्रिषिषेत् ताम् युः तम् त, यम् व म । ३ शिश्रिषिषतु /तात् ताम् न्तु : तात् तम् त, शिश्रिषिषाणि व म। ४ अशिश्रिषिष त् ताम् न् : तम् त, म् अशिश्रिषिषाव म। ५ अशिश्रिषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिश्रिषिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम शिश्रिपिषाम्बभूव शिश्रिषिषामास । ७ शिश्रिषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिश्रिषिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्रिषिषिष्यति तः न्ति, सि थः थ, शिश्रिषिषिष्यामि वः A:1 १० अशिश्रिषिषिष्यत् ताम् न् : तम् त, म् अशिश्रिषिषिष्याव म। पक्षे शिश्रिस्थाने शिश्रे इति ज्ञेयम् । ५३१ श्लिषू (श्लिष्) दाहे । ९ शिश्लिषषति तः न्ति, सि थः थ, शिश्लिषषामि वः मः । Jain Education International २ शिश्लिषषेत् ताम् युः तम् त, यम् व म । ३ शिश्लिषषतु /तात् ताम् न्तु : तात् तम् त, शिश्लिषषाणि व म। धातुरत्नाकर तृतीय भाग ४ अशिश्लिषष त् ताम् न् : तम् त, म् अशिश्लिषषाव म । ५ अशिश्लिषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिश्लिषषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिश्लिषषामास शिश्लिषषाञ्चकार । ७ शिश्लिषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । शिश्लिषिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ शिश्लिषषिष्यति तः न्ति, सि थः थ, शिश्लिषषिष्यामि वः मः । १० अशिश्लिषिषिष्यत् ताम् न्, : तम् त, म् अशिश्लिषिषिष्याव म। पक्षे शिश्लिस्थाने शिश्लेइति ज्ञेयम् । ५३२ प्रुषू (प्रुष्) दाहे । १ पुप्रुषिषति तः न्ति, सि थः थ, पुनुषिषामि वः मः । २ पुप्रुषिषेत् ताम् यु:, : तम् त, यम् व म । ३ पुत्रुषिषतु / तात् ताम् न्तु : तात् तम् त, पुप्रुषिषाणि व म । ४ अपुनुषिष त् ताम् न् : तम् त, म् अपुनुषिषाव म । ५ अपुनुषिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुप्रुषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पुपुषिषाञ्चकार पुषिषामास । ७ पुनुषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुपुषिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुप्रुषिषिष्यति तः न्ति, सि थः थ, पुपुषिषिष्यामि वः मः । १० अपुप्रुषिषिष्यत् ताम् न् : तम् त, म् अपुप्रुषिषिष्याव म । पक्षे पुत्र स्थाने पुप्रो इति ज्ञेयम् । ५३३ प्लुषू (प्लुष्) दाहे । १ पुप्लुषिषति तः न्ति, सि थः थ, पुप्लुषिषामि वः मः । पुप्लुषिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ पुप्लुषिषतु /तात् ताम् न्तु म। For Private & Personal Use Only तात् तम् त, पुप्लुषिषाणि व www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy