________________
114
५२९ उषू (उष्) दाहे ।
१ ओषिषिषति तः न्ति, सि थः थ, ओषिषिषामि वः मः । २ ओषिषिषेत् ताम् यु:, : तम् त, यम् व म ।
३ ओषिषिषतु / तात् ताम् न्तु : तात् तम् त, ओषिषिषाणि व
म!
४ औषिषिष त् ताम् न् : तम् त, म् औषिषिषाव म । ५ औषिधिषीत् पिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ ओषिषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम ओषिषिषाम्बभूव ओषिषिषामास ।
७ ओषिषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ ओषिषिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ ओषिषिषिष्यति तः न्ति, सि थः थ, ओषिषिषिष्यामि वः
मः ।
१० औषिषिषिष्यत् ताम् न् : तम् त, म् औषिषिषिष्याव म । ५३० श्रिषू (श्रिष्) दाहे ।
९ शिश्रिषिषति तः न्ति, सि थः थ, शिश्रिषिषामि वः मः । २ शिश्रिषिषेत् ताम् युः तम् त, यम् व म ।
३ शिश्रिषिषतु /तात् ताम् न्तु : तात् तम् त, शिश्रिषिषाणि व
म।
४ अशिश्रिषिष त् ताम् न् : तम् त, म् अशिश्रिषिषाव म। ५ अशिश्रिषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ शिश्रिषिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम शिश्रिपिषाम्बभूव शिश्रिषिषामास ।
७ शिश्रिषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिश्रिषिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्रिषिषिष्यति तः न्ति, सि थः थ, शिश्रिषिषिष्यामि वः
A:1
१० अशिश्रिषिषिष्यत् ताम् न् : तम् त, म् अशिश्रिषिषिष्याव
म।
पक्षे शिश्रिस्थाने शिश्रे इति ज्ञेयम् । ५३१ श्लिषू (श्लिष्) दाहे ।
९ शिश्लिषषति तः न्ति, सि थः थ, शिश्लिषषामि वः मः ।
Jain Education International
२ शिश्लिषषेत् ताम् युः
तम् त, यम् व म ।
३ शिश्लिषषतु /तात् ताम् न्तु : तात् तम् त, शिश्लिषषाणि
व म।
धातुरत्नाकर तृतीय भाग
४ अशिश्लिषष त् ताम् न् : तम् त, म् अशिश्लिषषाव म । ५ अशिश्लिषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ शिश्लिषषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिश्लिषषामास शिश्लिषषाञ्चकार ।
७ शिश्लिषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । शिश्लिषिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
८
९ शिश्लिषषिष्यति तः न्ति, सि थः थ, शिश्लिषषिष्यामि
वः मः ।
१० अशिश्लिषिषिष्यत् ताम् न्, : तम् त, म् अशिश्लिषिषिष्याव म।
पक्षे शिश्लिस्थाने शिश्लेइति ज्ञेयम् । ५३२ प्रुषू (प्रुष्) दाहे ।
१
पुप्रुषिषति तः न्ति, सि थः थ, पुनुषिषामि वः मः ।
२
पुप्रुषिषेत् ताम् यु:, : तम् त, यम् व म ।
३
पुत्रुषिषतु / तात् ताम् न्तु : तात् तम् त, पुप्रुषिषाणि व म ।
४
अपुनुषिष त् ताम् न् : तम् त, म् अपुनुषिषाव म ।
५ अपुनुषिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ पुप्रुषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पुपुषिषाञ्चकार पुषिषामास ।
७ पुनुषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुपुषिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुप्रुषिषिष्यति तः न्ति, सि थः थ, पुपुषिषिष्यामि वः मः । १० अपुप्रुषिषिष्यत् ताम् न् : तम् त, म् अपुप्रुषिषिष्याव म । पक्षे पुत्र स्थाने पुप्रो इति ज्ञेयम् । ५३३ प्लुषू (प्लुष्) दाहे ।
१ पुप्लुषिषति तः न्ति, सि थः थ, पुप्लुषिषामि वः मः । पुप्लुषिषेत् ताम् यु:, : तम् त, यम् व म ।
२
३ पुप्लुषिषतु /तात् ताम् न्तु
म।
For Private & Personal Use Only
तात् तम् त, पुप्लुषिषाणि व
www.jainelibrary.org