SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 113 ७ विविषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ निनिषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ विविषिषिता" रौरः, सि स्थ; स्थ, स्मि स्वः स्मः। ८ निनिषिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ विविषिषिष्यति त: न्ति, सि थ: थ, विविषिषिष्यामि वः | ९ निनिषिषिष्यति तः न्ति. सि थःथ निनिषिषिष्यामि वः मः। मः। १० अविविषिषिष्यत् ताम् न : तम त, म अविविषिषिष्याव १० अनिनिषिषिष्यत् ताम् न्, : तम् त, म् अनिनिषिषिष्याव म। म। पक्षे निनिस्थाने निनेइति ज्ञेयम् । पक्षे विविस्थाने विवेइति ज्ञेयम्। ५२६ पृषू (पृष्) सेचने । ५२४ मिषू (मिष्) सेचने । १ पिपर्षिषति त: न्ति, सि थ: थ, पिपर्षिषामि वः मः। १ मिमिषिषति त: न्ति, सि थ: थ, मिमिषिषामि वः मः। २ पिपषिषेत् ताम् युः, : तम् त, यम् व म । २ मिमिषिषेत् ताम् यु:, : तम् त, यम् व म । ३ पिपर्षिषतु/तात् ताम् न्तु, : तात् तम् त, पिपर्षिषाणि व म। ३ मिमिषिषतु/तात् ताम् न्तु, : तात् तम् त, मिमिषिषाणि व | ४ अपिपर्षिष त् ताम् न्, : तम् त, म् अपिपर्षिषाव म। म। ५ अपिपर्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अमिमिषिष त् ताम् न्, : तम् त, म् अमिमिषिषाव म।। षिष्म। ५ अमिमिषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व पिपाषषामास सतुः सुः, सिथ सथु स स सिव सिम, षिष्म। पिपर्षिषाञ्चकार पिपर्षिषाम्बभूव। ६ मिमिषिषामास सतुः सुः, सिथ सथु स स सिव सिम, ७ पिपर्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मिमिषिषाशकार मिमिषिषाम्बभूव। ८ पिपर्षिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ मिमिषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ पिपर्षिषिष्यति तः न्ति, सि थः थ, पिपर्षिषिष्यामि वः मः। ८ मिमिषिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अपिपर्षिषिष्यत् ताम् न्, : तम् त, म् अपिपर्षिषिष्याव म। ९ मिमिषिषिष्यति त: न्ति, सि थ: थ, मिमिषिषिष्यामि वः ५२७ वृष (वृष्) सेचने। वृषू ५२० वद्रूपाणि। १० अमिमिषिषिष्यत् ताम् न्, : तम् त, म् अमिमिषिषिष्याव ५२८ मृषू (मृष्) सेचने च । - म। पक्षे मिमिस्थाने मिमेइति ज्ञेयम् । १ मिमर्षिषति त: न्ति, सि थ: थ, मिमर्षिषामि वः मः। २ मिमर्षिषेत् ताम् युः, : तम् त, यम् व म । ५२५ निषू (निष्) सेचने । ३ मिमर्षिषतु/तात् ताम् न्तु, : तात् तम् त, मिमर्षिषाणि व म। १ निनिषिषति त: न्ति, सि थ: थ, निनिषिषामि वः मः। ४ अमिमर्षिष त् ताम् न्, : तम् त, म् अमिमर्षिषाव म। २ निनिषिषेत् ताम् युः, : तम् त, यम् व म । ५ अमिमर्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ निनिषिषतु/तात् ताम् न्तु, : तात् तम् त, निनिषिषाणि व | षिष्म। ६ मिमर्षिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अनिनिषिष त् ताम् न्, : तम् त, म् अनिनिषिषाव म। कृम मिमषिषाम्बभूव मिमर्षिषामास । ५ अनिनिषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ मिमर्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ मिमर्षिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ निनिषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ मिमाषाषष्या वत व विध वश व नविन विम | ९ मिमर्षिषिष्यति त: न्ति, सि थः थ, मिमर्षिषिष्यामि वः मः। निनिषिषाञ्चकार निनिषिषामास । | १० अमिमर्षिषिष्यत् ताम् न्, : तम् त, म् अमिमर्षिषिष्याव म। मः। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy