SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 112 धातुरत्नाकर तृतीय भाग ५१९ वष (वष्) हिंसायाम् । ५ अबिभषिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ चिचषिषति त: न्ति, सि थः थ, चिचषिषामि वः मः। षिष्म। ६ बिभषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ चिचषिषेत् ताम् युः, : तम् त, यम् व म । ३ चिचषिषत/तात् ताम् न्त, : तात् तम् त, चिचषिषाणि व कृम बिभषिषाम्बभूव बिभषिषामास । ७ बिभषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मा ८ बिभषिषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ४ अचिचषिष त् ताम् न्, : तम् त, म् अचिचषिषाव म। ९ बिभषिषिष्यति त: न्ति, सि थ: थ, बिभषिषिष्यामि वः मः। ५ अचिचषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | १० अबिभषिषिष्यत् ताम् न, : तम् त, म अबिभषिषिष्याव म। षिष्म। ६ चिचषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५२२ जणू (जष्) सेचने । कृम चिचषिषामास चिचषिषाम्बभूव । १ जिजिषिषति त: न्ति, सि थः थ, जिजिषिषामि वः मः। ७ चिचषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ जिजिषिषेत् ताम् युः, : तम् त, यम् व म । ८ चिचषिषिता"रौर:, सि स्थ: स्थ. स्मि स्वः स्मः। ३ जिजिषिषतु/तात् ताम् न्तु, : तात् तम् त, जिजिषिषाणि व ९ चिचषिषिष्यति त: न्ति, सि थः थ, चिचषिषिष्यामि वः | म। ४ अजिजिषिष त् ताम् न. : तम् त, म् अजिजिषिषाव म। १० अचिचषिषिष्यत् ताम् न्, : तम् त, म् अचिचषिषिष्याव म। | ५ अजिजिषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५२० वृषू (वृष्) सङ्घाते च । ६ जिजिषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १ विवर्षिषति त: न्ति, सि थ: थ, विवर्षिषामि वः मः। कृम जिजिषिषाम्बभूव जिजिषिषामास । २ विवर्षिषेत् ताम् यु:, : तम् त, यम् व म । ७ जिजिषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ विवर्षिषतु/तात् ताम् न्तु, : तात् तम् त, विवर्षिषाणि व म। | मा | ८ जिजिषिषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ४ अविवर्षिष त् ताम् न्, : तम् त, म् अविवर्षिषाव म। ९ जिजिपिषिष्यति त: न्ति, सि थः थ, जिजिषिषिष्यामि वः ५ अविवर्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्म। १० अजिजिविषिष्यत् ताम् न्, : तम् त, म् अजिजिविषिष्याव ६ विवर्षिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवर्षिषाञ्चकार विवर्षिषामास । - ५२३ विषू (विष्) सेचने । ७ विवर्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ विविषिषति त: न्ति, सि थः थ, विविषिषामि व: मः। ८ विवर्षिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। २ विविषिषेत् ताम् युः, : तम् त, यम् व म । ९ विवर्षिषिष्यति त: न्ति, सि थ: थ, विवर्षिषिष्यामि वः मः। ३ विविषिषतु/तात् ताम् न्तु, : तात् तम् त, विविषिषाणि व १० अविवर्षिषिष्यत् ताम् न्, : तम् त, म् अविवर्षिषिष्याव म। ५२१ भष (भष्) भर्त्सने । ४ अविविषिष त् ताम् न, : तम् त, म् अविविषिषाव म। १ विभषिषति त: न्ति, सि थ: थ, बिभषिषामि वः मः। ५ अविविषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ बिभषिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ बिभविषतु/तात् ताम् न्तु, : तात् तम् त, बिभषिषाणि व म। | ६ विविषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अबिभषिष त् ताम् न, : तम त, म अबिभषिषाव म। कम विविषिषामास विविषिषाम्बभूव । मः। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy