SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 111 ३ रुरुषिषतु/तात् ताम् न्तु, : तात् तम् त, रुरुषिषाणि व मा ६ युयूषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अरुरुषिष त् ताम् न्, : तम् त, म् अरुरुषिषाव म। युयूषिषाञ्चकार युयूषिषामास । ५ अरुरुषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ युयूषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ युयूषिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। - ६ रुरुषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ युयूषिषिष्यति त: न्ति, सि थ: थ, युयूषिषिष्यामि वः मः। कृम रुरुषिषाम्बभूव रुरुषिषामास । | १० अयुयूषिषिष्यत् ताम् न्, : तम् त, म् अयुयूषिषिष्याव भ। ७ रुरुषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५१७ जूष (जूष्) हिंसायाम् । ८ रुरुषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ... | १ जुजूषिषति त: न्ति, सि थः थ, जुजूषिषामि वः मः। ९ रुरुषिषिष्यति तः न्ति, सि थः थ, रुरुषिषिष्यामि वः मः। २ जजषिषेत ताम यः : तम त, यम वम । १० अरुरुषिषिष्यत् ताम् न्, : तम् त, म् अरुरुषिषिष्याव म। | ३ जुजूषिषतु/तात् ताम् न्तु, : तात् तम् त, जुजूषिषाणि व म। पक्षे रुरुस्थाने रुरो इति ज्ञेयम् । ४ अजुजूषिष त् ताम् न्, : तम् त, म् अजुजूषिषाव म। ५ अजुजूषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५१५ रिष (रिष्) हिंसायाम् । षिष्म। १ रिरिषिषति त: न्ति, सि थः थ, रिरिषिषामि वः मः। ६ जुजूषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ रिरिषिषेत् ताम् युः, : तम् त, यम् व म । कृम जुजूषिषाम्बभूव जुजूषिषामास । ३ रिरिषिषत/तात् ताम न्त. : तात् तम त, रिरिषिषाणि व म। | ७ जुजूषिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। ४ अरिरिषिष त् ताम् न्, : तम् त, म् अरिरिषिषाव म। ८ जुजूषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अरिरिषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ९ जुजूषिषिष्यति तः न्ति, सि थः थ, जुजूषिषिष्यामि वः मः। षिष्म। १० अजुजूषिषिष्यत् ताम् न्, : तम् त, म् अजुजूषिषिष्याव म। ६ रिरिषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५१८ शष (शष्) हिंसायाम् । कम रिरिषिषामास रिरिषिषाम्बभूव ।। १ शिशषिषति त: न्ति, सि थ: थ, शिशषिषामि वः मः। ७ रिरिषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ शिशषिषेत ताम यः, : तम त, यम व म । ८ रिरिषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ३ शिशषिषतु/तात् ताम् न्तु, : तात् तम् त, शिशषिषाणि व ९ रिरिषिषिष्यति त: न्ति, सि थः थ, रिरिषिषिष्यामि वः मः। म। १० अरिरिषिषिष्यत् ताम् न, : तम् त, म अरिरिषिषिष्याव म। ४ अशिशषिष त् ताम् न्, : तम् त, म् अशिशषिषाव म। पक्षे रिरिस्थाने रिरेइति ज्ञेयम्। ५ अशिशषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५१६ यूष (यूए) हिंसायाम् । ६ शिशषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १ युयूषिषति तः न्ति, सि थः थ, युयूषिषामि वः मः। ___ कृम शिशषिषाम्बभूव शिशषिषामास । २ युयूषिषेत् ताम् युः, : तम् त, यम् व म । ७ शिशषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ युयूषिषतु/तात् ताम् न्तु, : तात् तम् त, युयूषिषाणि व म। | ८ शिशषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ४ अयुयूषिष त् ताम् न्, : तम् त, म् अयुयूषिषाव मा ९ शिशषिषिष्यति त: न्ति, सि थः थ, शिशषिषिष्यामि वः ५ अयुयूषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | मः। षिष्म। १० अशिशषिषिष्यत् ताम् न्, : तम् त, म् अशिशषिषिष्याव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy