SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 110 धातुरत्नाकर तृतीय भाग मः। पिष्म। ५ अजिजषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ विवषिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। पिष्म। | ९ विवषिषिष्यति त: न्ति, सि थ: थ, विवषिषिष्यामि वः मः। ६ जिजषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, । १० अविवषिषिष्यत् ताम् न्, : तम् त, म् अविवषिषिष्याव म। कृम जिजषिषामास जिजषिषाम्बभूव । ५१२ मष (मए) हिंसायाम् । ७ जिजषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जिजपिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। १ मिमषिषति त: न्ति, सि थः थ, मिमषिषामि वः मः। ९ जिजषिषिष्यति त: न्ति, सि थः थ, जिजषिषिष्यामि वः | २ मिमषिषेत् ताम् युः, : तम् त, यम् व म । ३ मिमषिषतु/तात् ताम् न्तु, : तात् तम् त, मिमषिषाणि व म। १० अजिजषिषिष्यत् ताम् न्, : तम् त, म् अजिजषिषिष्याव म। | ४ अमिमषिष त् ताम् न्, : तम् त, म् अमिमषिषाव म। ५ अमिमषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५१० झष (झष्) हिंसायाम् । षिष्म। १ जिझषिषति त: न्ति, सि थः थ, जिझषिषामि वः मः। ६ मिमषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, २ जिझषिषेत् ताम् युः, : तम् त, यम् व म। मिमषिषाञ्चकार मिमषिषामास । ३ जिझषिषतु/तात् ताम् न्तु, : तात् तम् त, जिझषिषाणि व | ७ मिमषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। म। ८ मिमषिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अजिझषिष त् ताम् न, : तम् त, म् अजिझषिषाव म। | १ मिमषिषिष्यति त: न्ति. सि थः थ. मिमषिषिष्यामि वः मः। ५ अजिझषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० अमिमषिषिष्यत ताम न. : तम त, म अमिमषिषिष्याव म। ६ जिझषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५१३ मुष (मुष्) हिंसायाम् । कम जिझषिषाम्बभूव जिझषिषामास । १ मुमुषिषति त: न्ति, सि थः थ, ममषिषामि वः मः। ७ जिझषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ मुमुषिषेत् ताम् युः, : तम् त, यम् व म । ८ जिझपिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ३ मुमुषिषतु/तात् ताम् न्तु, : तात् तम् त, मुमुषिषाणि व म। ९ जिझषिषिष्यति त: न्ति, सि थः थ, जिझषिषिष्यामि वः ४ अमुभुषिष त् ताम् न्, : तम् त, म् अमुमुषिघाव म। ५ अमुमुषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० अजिझषिषिष्यत् ताम् न, : तम् त, म् अजिझषिषिष्याव षिष्म। ६ मुमुषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रधुः क्र, कार कर कृव, ५११ वष (वष्) हिंसायाम् । कृम मुमुषिषाम्बभूव मुमुषिषामास । १ विवपिषति त: न्ति, सि थ: थ, विवषिषामि वः मः। ७ मुमुषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ विवषिषेत् ताम् युः, : तम् त, यम् व म । " रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ३ विवषिषत/तात् ताम् न्तु, : तात् तम् त, विवषिषाणि व म।। ९ ममषिषिष्यति त: न्ति, सि थः थ, ममषिषिष्यामि वः मः। ४ अविवषिष त् ताम् न्, : तम् त, म् अविवषिषाव म। १० अमुमुषिषिष्यत् ताम् न्, : तम् त, म् अमुमुषिषिष्याव म। ५ अविवषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व । पक्षे मुमुस्थाने मुमोइति ज्ञेयम्। षिष्म। ६ विवषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५१४ रुष (रुष्) हिंसायाम् । कृम विवषिषाम्बभूव विवषिषामास । १ रुरुषिषति त: न्ति, सि थ: थ, रुरुषिषामि वः मः। ७ विवषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | २ रुरुषिषेत् ताम् युः, : तम् त, यम् व म । मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy