________________
110
धातुरत्नाकर तृतीय भाग
मः।
पिष्म।
५ अजिजषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ विवषिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। पिष्म।
| ९ विवषिषिष्यति त: न्ति, सि थ: थ, विवषिषिष्यामि वः मः। ६ जिजषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, । १० अविवषिषिष्यत् ताम् न्, : तम् त, म् अविवषिषिष्याव म। कृम जिजषिषामास जिजषिषाम्बभूव ।
५१२ मष (मए) हिंसायाम् । ७ जिजषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जिजपिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। १ मिमषिषति त: न्ति, सि थः थ, मिमषिषामि वः मः। ९ जिजषिषिष्यति त: न्ति, सि थः थ, जिजषिषिष्यामि वः | २ मिमषिषेत् ताम् युः, : तम् त, यम् व म ।
३ मिमषिषतु/तात् ताम् न्तु, : तात् तम् त, मिमषिषाणि व म। १० अजिजषिषिष्यत् ताम् न्, : तम् त, म् अजिजषिषिष्याव म। | ४ अमिमषिष त् ताम् न्, : तम् त, म् अमिमषिषाव म।
५ अमिमषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५१० झष (झष्) हिंसायाम् ।
षिष्म। १ जिझषिषति त: न्ति, सि थः थ, जिझषिषामि वः मः। ६ मिमषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, २ जिझषिषेत् ताम् युः, : तम् त, यम् व म।
मिमषिषाञ्चकार मिमषिषामास । ३ जिझषिषतु/तात् ताम् न्तु, : तात् तम् त, जिझषिषाणि व | ७ मिमषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। म।
८ मिमषिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अजिझषिष त् ताम् न, : तम् त, म् अजिझषिषाव म। | १ मिमषिषिष्यति त: न्ति. सि थः थ. मिमषिषिष्यामि वः मः। ५ अजिझषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० अमिमषिषिष्यत ताम न. : तम त, म अमिमषिषिष्याव म। ६ जिझषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव,
५१३ मुष (मुष्) हिंसायाम् । कम जिझषिषाम्बभूव जिझषिषामास ।
१ मुमुषिषति त: न्ति, सि थः थ, ममषिषामि वः मः। ७ जिझषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
२ मुमुषिषेत् ताम् युः, : तम् त, यम् व म । ८ जिझपिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः।
३ मुमुषिषतु/तात् ताम् न्तु, : तात् तम् त, मुमुषिषाणि व म। ९ जिझषिषिष्यति त: न्ति, सि थः थ, जिझषिषिष्यामि वः
४ अमुभुषिष त् ताम् न्, : तम् त, म् अमुमुषिघाव म।
५ अमुमुषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० अजिझषिषिष्यत् ताम् न, : तम् त, म् अजिझषिषिष्याव
षिष्म।
६ मुमुषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रधुः क्र, कार कर कृव, ५११ वष (वष्) हिंसायाम् ।
कृम मुमुषिषाम्बभूव मुमुषिषामास । १ विवपिषति त: न्ति, सि थ: थ, विवषिषामि वः मः।
७ मुमुषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ विवषिषेत् ताम् युः, : तम् त, यम् व म ।
" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ३ विवषिषत/तात् ताम् न्तु, : तात् तम् त, विवषिषाणि व म।। ९ ममषिषिष्यति त: न्ति, सि थः थ, ममषिषिष्यामि वः मः। ४ अविवषिष त् ताम् न्, : तम् त, म् अविवषिषाव म।
१० अमुमुषिषिष्यत् ताम् न्, : तम् त, म् अमुमुषिषिष्याव म। ५ अविवषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व ।
पक्षे मुमुस्थाने मुमोइति ज्ञेयम्। षिष्म। ६ विवषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५१४ रुष (रुष्) हिंसायाम् । कृम विवषिषाम्बभूव विवषिषामास ।
१ रुरुषिषति त: न्ति, सि थ: थ, रुरुषिषामि वः मः। ७ विवषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | २ रुरुषिषेत् ताम् युः, : तम् त, यम् व म ।
मः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org