SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 109 मा ५०५ ईष (ईष्) उच्छे । ५ अचिकषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १ ईषिषिषति त: न्ति, सि थः थ, ईषिषिषामि वः मः। ६ चिकषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ ईषिषिषेत् ताम् युः, : तम् त, यम् व म । कृम चिकषिषाम्बभूव चिकषिषामास। ३ ईषिषिपतु/तात् ताम् न्तु, : तात् तम् त, ईषिषिषाणि व म। ७ चिकषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ औषिषिष त् ताम् न्, : तम् त, म् औषिषिषाव म। ८ चिकषिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। ५ औषिषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ९ चिकषिषिष्यति त: न्ति, सि थः थ, चिकषिषिष्यामि वः षिष्म। मः। ६ ईषिषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | १० अचिकषिषिष्यत् ताम् न, : तम् त, म् अचिकषिषिष्याव ईषिषिषामास ईषिषिषाञ्चकार । ७ ईषिषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ ईपिपिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ५०८ शिष (शिष्) हिंसायाम् । ९ ईषिषिषिष्यति त: न्ति, सि थः थ, ईषिषिषिष्यामि वः मः। १ शिशिषिषति त: न्ति, सि थः थ, शिशिषिषामि वः मः। १० औषिषिषिष्यत् ताम् न्, : तम् त, म् औषिषिषिष्याव म। २ शिशिषिषेत् ताम् युः, : तम् त, यम् व म । ३ शिशिषिषतु/तात् ताम् न्तु, : तात् तम त, शिशिषिषाणि व ५०६ कृषं (कृष्) विलंबने । १ चिकृक्षति त: न्ति, सि थः थ, चिकक्षामि वः मः। ४ अशिशिषिष त् ताम् न्, : तम् त, म् अशिशिषिषाव म। २ चिकृक्षेत् ताम् युः, : तम् त, यम् व म । ५ अशिशिषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चिकृक्षतु/तात् ताम् न्तु, : तात् तम् त, चिकृक्षाणि व म। षिष्म। ४ अचिकृक्षत् ताम् न्, : तम् त, म् अचिकृक्षाव म। ६ शिशिषिषाञ्चकार क्रतुः क्रु:, कर्थ क्रथुः क्र, कार कर कृव, ५ अचिकृक्क्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व | कृम शिशिषिषाम्बभूव शिशिषिषामास। क्षिष्म। ७ शिशिषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिकृक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | | ८ शिशिषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। कृम चिकृक्षाम्बभूव चिकृक्षामास। ९ शिशिषिषिष्यति त: न्ति, सि थः थ, शिशिषिर्षिष्यामि वः ७ चिकृक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ चिकृक्षिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अशिशिषिषिष्यत् ताम् न, : तम् त, म् अशिशिषिषिष्याव ९ चिकृक्षिष्यति त: न्ति, सि थ: थ, चिकृक्षिष्यामि वः मः। १० अचिकृक्षिष्यत् ताम् न्, : तम् त, म् अचिकृक्षिष्याव म। पक्षे शिशिस्थाने शिशे इति ज्ञेयम्। ५०७ कष (कष्) हिंसायाम् । ५०९ जष (जष्) हिंसायाम् । १ चिकषिषति त: न्ति, सि थ: थ, चिकषिषामि वः मः। | १ जिजषिषति त: न्ति, सि थ: थ, जिजषिषामि वः मः। २ चिकषिषेत् ताम् युः, : तम् त, यम् व म । २ जिजषिषेत् ताम् युः, : तम् त, यम् व म । ३ चिकषिषत/तात् ताम् न्तु, : तात् तम् त, चिकषिषाणि व | ३ जिजषिषत/तात ताम न्त. : तात् तम् त, जिजाषषाणि व मा मा ४ अचिकषिष त् ताम् न्, : तम् त, म् अचिकषिषाव म। ।४ अजिजषिष त ताम न. : तम त, म अजिजषिषाव म। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy