SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ६ रिरसिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रिरसिषाञ्चकार रिरसिषामास । ७ रिरसिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ रिरसिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिरसिषिष्यति तः न्ति, सि थः थ, रिरसिषिष्यामि वः मः । १० अरिरसिषिष्यत् ताम् न्, : तम् त, म् ५४३ लस (लस्) श् लेषण क्रीडनयोः । १ लिलसिषति तः न्ति, सि थः थ, लिलसिषामि वः मः । २ लिलसिषेत् ताम् यु:, : तम् त, यम् व म । ३ लिलसिषतु/तात् ताम् न्तु, : तात् तम् त, लिलसिषाणि व म। ४ अलिलसिष त् ताम् न् : तम् त, म् अलिलसिषाव म। ५ अलिलसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लिलसिषामास सतुः सुः, सिथ सधु स स सिव सिम, लिलसिषाञ्चकार लिलसिषाम्बभूव । ७ लिलसिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ लिलसिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलसिषिष्यति तः न्ति, सि थः थ, लिलसिषिष्यामि वः मः । १० अलिलसिषिष्यत् ताम् न् : तम् त, म् अलिलसिषिष्याव म। ५४४ घस्लृ (घस्) अदने । १ जिघत्स ति तः न्ति, सि थः थ, जिघत्सामि वः मः । २ जिघत्सेत् ताम् यु:, : तम् त, यम् व म ३ जिघत्सतु / तात् ताम् न्तु : तात् तम् त, जिघत्साणि व म । ४ अजिघत्सत् ताम् न् : तम् त, म् अजिघत्साव म । ५ अजिघत्सीत् सिष्टाम् सीषु, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ जिघत्साञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिघत्साम्बभूव जिघत्सामास । ७ जिघत्स्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिघत्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिघत्सिष्य ति तः न्ति, सि थः थ, जिघत्सिष्यामि वः मः । Jain Education International १० अजिघत्सिष्यत् ताम् न् : तम् त म अजिघत्सिष्याव म। ५४५ हस (हस्) हसने । १ जिहसिषति तः न्ति, सि थः थ, जिहसिषामि वः मः । २ जिहसिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिहसिषतु/तात् ताम् न्तु तात् तम् त, जिहसिषाणि व म। ४ अजिहसिष त् ताम् न् : तम् त, म् अजिहसिषाव म । ५ अजिहसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । 117 ६ जिहसिषामास सतुः सुः, सिथ सधु स स सिव सिम, जिहसिषाञ्चकार जिहसिषाम्बभूव । ७ जिहसिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिहसिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिहसिषिष्यति तः न्ति, सि थः थ, जिहसिषिष्यामि वः मः । १० अजिहसिषिष्यत् ताम् न् : तम् त, म् अजिहसिषिष्याव म । ५४६ पिसृ (पिस्) गतौ । १ पिपिसिषति तः न्ति, सि थः थ, पिपिसिषामि वः मः । २ पिपिसिषेत् ताम् यु:, : तम् त, यम् वम । ३ पिपिसिषतु/तात् ताम् न्तु तात् तम् त, पिपिसिषाणि व म। ४ अपिपिसिष त् ताम् न् : तम् त, म् अपिपिसिषाव म । ५ अपिपिसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपिसिषाम्बभूव वतुः वुः, विथ वधु व व विव विम, पिपिसिषाञ्चकार पिपिसिषामास । ७ पिपिसिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपिसिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपिसिषिष्यति तः न्ति, सि थः थ, पिपिसिषिष्यामि वः मः । १० अपिपिसिषिष्यत् ताम् न् : तम् त, म् अपिपिसिषिष्याव पक्षे पिपिस्थाने पिपे इति ज्ञेयम् । म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy