SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 274 ५ अविव्रीडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विव्रीडिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विव्रीडिषाम्बभूव विव्रीडिषामास । ७ विव्रीडिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विव्रीडिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ विव्रीडिषिष्यति तः न्ति, सि थः थ, विव्रीडिषिष्या मि वः म: । (अविव्रीडिषिष्याव म । १० अविव्रीडिषिष्यत् ताम् न् : तम् तम ११५२ नृतैच् (नृत्) नर्तने । १ निनर्तिषति तः न्ति, सि थः थ, निनर्तिषामि वः मः । २ निनर्तिषेत् ताम् यु:, : तम् त, यम् व म। ३ निनर्तिषतु /तात् ताम् न्तु : तात् तम् त, निनर्तिषानि व म । ४ अनिनर्तिषत् ताम् नू : तम् त, म् अनिनर्तिषाव म । ५ अनिवर्तिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ! ६ निनर्तिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम निर्तिषाम्बभूव निवर्तिषामास । ७ निनर्तिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ निनर्तिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनर्तिषिष्यति तः न्ति, सि थः थ, निनर्तिषिष्या मि वः मः । (अनिनर्तिषिष्याव म । १० अनिनर्तिषिष्यत् ताम् नू : तम् तम १ निनृत्सति तः न्ति, सि थः थ, निनृत्सामि वः मः । २ निनृत्सेत् ताम् यु:, : तम् त, यम् व म ३ निनृत्सतु /तात् ताम् न्तु : तात् तम् त, निनृत्सानि व म । ४ अनिनृत्सत् ताम् नू : तम् त, म् अनिनृत्साव म । ५ अनिनृत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ निनृत्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, निनृत्साञ्चकार निनृत्सामास । ७ निनृत्स्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ निनृत्सिता" रौ रः, सि स्थः स्थ, स्भि स्वः स्मः । Jain Education International धातुरत्नाकर तृतीय भाग ९ निनृत्सिष्यति त न्ति सि थः थ, निनृत्सिष्यामि वः मः । ( अनिनृत्सिष्याव म । १० अनिनृत्सिष्यत् ताम् न् : तम् तम ११५३ कुथच् (कुथ्) पूतीभावे । १ चुकुथिष ति तः न्ति, सि थः थ, चुकुथिषामि वः मः । चुकुथिषेत् ताम् यु:, : तम् त, यम् व म। २ ३ चुकुथिषतु /तात् ताम् न्तु : तात् तम् त, चुकुथिषानि व म । ४ अचुकुथिषत् ताम् न् : तम् त, म् अचुकुथिषाव म । ५ अचुकुथिषीत् षिष्टाम् षिषुः श्रीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुकुथिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चुकुथिषाञ्चकार चुकुथिषामास । ७ चुकुथिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुकुथिषिता " रौ रः, सि स्थः स्थ, स्मि स्व स्मः । ९ चुकुथिषिष्य ति तः न्ति, सि थः थ, चुकुथिषिष्यामि वः म: । (अचुकुथिषिष्याव म १० अचुकुथिषिष्यत् ताम् न् : तम् त म पक्षे कुथिस्थाने कोटिइति ज्ञेयम् । ११५४ पुथच् (पुथ्) हिंसायाम् । १ पुपुथिषति तः न्ति, सि थः थ, पुपुथिषामि वः मः । पुपुथिषेत् ताम् यु:, : तम् त, यम् व म। २ ३ पुपुथिषतु / तात् ताम् न्तु : तात् तम् त, पुपुथिषानि व म । ४ अपुपुथिषत् ताम् न् : तम् त, म् अपुपुथिषाव म। ५ अपुपुथिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुपुथिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पुपुथिषाम्बभूव पुपुथिषामास । ७ ८ ९ पुपुथिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। पुपुथिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । पुपुथिषिष्यति तः न्ति, सि थः थ, पुपुथिषिष्या मि वः मः । ( अपुपुथिषिष्याव म। १० अपुपुथिषिष्यत् ताम् न्, : तम् तम For Private & Personal Use Only पक्षे पुथिस्थाने पोथिइति ज्ञेयम् । www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy